SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५०] व्याख्या- ग्रम् १४०००] बादरबोन्दीनि-बादराकाराणि कलेवराणि-वालुकाकणरूपाणि यत्र तथा, 'ठप्पे'त्ति न व्याख्येयः इतरस्तु १५गोशामज्ञप्तिः || व्याख्येय इत्यर्थः 'अवहाय'ति अपहाय-त्यक्त्वा 'से कोट्टे'त्ति स कोष्ठो-गङ्गासमुदायात्मकः वीणे'त्ति क्षीणः स चाव- लकशतेअभयदेवी | शेषसद्भावेऽप्युच्यते यथा क्षीणधान्य कोष्ठागारमत उच्यते 'नीरएत्ति नीरजाः स च तद्भूमिगतरजसामध्यभावे उच्यते | परावृत्तया वृत्तिः इत्याह-'निल्लेचे'त्ति निर्लेपः भूमिभित्यादिसंश्लिष्टसिकतालेपाभावात् , किमुक्तं भवति ?--निष्ठितः' निरवयवीकृत इति । परिहारः १६७६॥ 'सेत्तं सरे'त्ति अर्थ तत्तावत्कालखण्डं सर:-सरःसझं भवति मानससझं सर इत्यर्थः 'सरप्पमाणे'त्ति सर एवोक्तलक्षणं 8 दि प्रमाण-वक्ष्यमाणमहाकल्पादेर्मानं सराप्रमाणं 'महामाणसे'त्ति मानसोत्तरं, यदुक्तं चतुरशीतिमहाकल्पशतसहस्राणीति तत्प्ररूपितम् , अथ सप्तानां दिव्यादीनां प्ररूपणायाह-'अणंताओ संजूहाओ'त्ति अनन्तजीवसमुदायरूपानिकायात् । 'चयं चहत्त'त्ति च्यवं च्युत्वा-च्यवनं कृत्वा चयं वा-देहं 'चइत्त'त्ति त्यक्त्वा 'उवरिल्ले त्ति उपरितनमध्यमाधस्तनानां दि|| मानसानां सद्भावात् तदन्यव्यवच्छेदायोपरितने इत्युक्तं 'माणसे त्ति गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सर प्रमाणा युष्कयुक्त इत्यर्थः 'संजूहे'त्ति निकायविशेषे देवे 'उववजह'त्ति प्रथमो दिव्यभवः सज्ञिगर्भसङ्ख्यासूत्रोक्त एव, एवं त्रिषु । मानसेषु संयूथेष्वाद्यसंयूथसहितेषु चत्वारि संयूथानि त्रयश्च देवभवाः, तथा 'मानसोत्तरे'त्ति महामानसे पूर्वोक्तमहाकल्प ॥६७६॥ प्रमितायुष्कवति, यच्च प्रागुक्तं चतुरशीतिं महाकल्पान शतसहस्राणि क्षपयित्वेति तत्प्रथममहामानसापेक्षयेति द्रष्टव्यं, अन्यथा त्रिषु महामानसेषु बहुतराणि तानि स्युरिति, एतेषु चोपरिमादिभेदात्रिषु मानसोत्तरेषु त्रीण्येव संयूथानि वयश्च देवभवाः, आदितस्तु सप्त संयूथानि षट् च देवभवाः, सप्तमदेवभवस्तु ब्रह्मलोके, स च संयूथं न भवति, सूत्रे संयूथत्वेनानभिहित RECTORICA दीप अनुक्रम [६४८] 455 गोशालक-चरित्रं ~261
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy