SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५०] रासीई महाकप्पसयसहस्साई'इत्यादि गोशालकसिद्धान्तार्थः स्थाप्यो, वृद्धैरप्यनाख्यातत्वात् , आह च चूर्णिकार: संदिद्धत्ताओ तस्स सिद्धतस्स न लक्खिजइत्ति तथाऽपि शब्दानुसारेण किंश्चिदुच्यते-चतुरशीतिमहाकल्पशतसहसाम्राणि क्षपयित्वेति योगः, तत्र कल्पा:-कालविशेषाः, ते च लोकप्रसिद्धा अपि भवन्तीति तद्व्यवच्छेदार्थमुक्तं महाकल्पा-13 दो वक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणि-लक्षाणि तानि तथा, 'सत्त दिवे'त्ति सप्त 'दिव्यान्' देवभवान् 'सत्त संजूहे'त्ति || * सप्त संयूथान-निकायविशेषान् , 'सत्त सन्निगन्भेत्ति सज्ञिगर्भान-मनुष्यगर्भवसती, एते च तन्मतेन मोक्षगामिनां सप्त सान्तरा भवन्ति वक्ष्यति चैवैतान स्वयमेवेति, 'सत्त पउट्टपरिहारे त्ति सप्त शरीरान्तरप्रवेशान , एते च सप्तमसजिगर्भा- | नन्तरं क्रमेणावसेयाः, तथा 'पंचे'त्यादाविदं संभाव्यते 'पंच कम्मणि सयसहस्साई ति कर्मणि-कर्मविषये कर्मणामित्यर्थः पञ्च शतसहस्राणि लक्षाणि 'तिन्नि य कम्मंसित्ति त्रींश्च कर्मभेदान 'खवइत्तत्ति 'क्षपयित्वा' अतिवाह्य । 'से जहे त्यादिना महाकल्पप्रमाणमाह, तत्र 'से जहा बत्ति महाकल्पप्रमाणवाक्योपन्यासार्थः 'जहिं वा पजुबत्थियत्ति यत्र गत्वा परि-सामस्त्येन उपस्थिता-उपरता समाप्ता इत्यर्थः 'एस णं अद्ध'त्ति एष गङ्गाया मार्गः 'एएणं गंगापमाणेणं'ति गङ्गायास्सन्मार्गस्य चाभेदाङ्गाप्रमाणेनेत्युक्तम् 'एचामेव'त्ति उक्तेनैव क्रमेण 'सपुषावरेणं'ति सह पूर्वेण गादिना यदपरं महागङ्गादि तत् सपूर्वापरं तेन भाषप्रत्ययलोपदर्शनात्सपूर्वापरतयेत्यर्थः । 'तासिं दुविहे'इत्यादि, तासां गङ्गादीनां गङ्गादिगतवालुकाकणादीनामित्यर्थः द्विविध उद्धारः उद्धरणीयद्वैविध्यात्, 'सुहमयोंदिकलेवरे चेवत्ति सूक्ष्मबोन्दीनि-15 | सूक्ष्माकाराणि कलेवराणि-असङ्ख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा 'बायरबोंदिकलेवरे चेय'त्ति [ग्रन्था-12 दीप अनुक्रम [६४८] गोशालक-चरित्रं ~260
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy