________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [५५०]
व्याख्या-1 गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिर धुवं धारणिजं सीयसह उपहसहं खुहासह विविहवंसमसग-1|१४ गोशाप्रज्ञप्तिः परीसहोवसग्गसहं थिरसंघयणंतिकट्ठ तं अणुप्पविसामि तं०२तं से णं सोलस वासाई इमं सत्तमं पउट्ट- लकशत अभयदेवी- परिहारं परिहरामि, एवामेव आउसो ! कासवा! एगणं तेत्तीसेणं वाससएणं सत्त पउपरिहारा परिहरिया
परावृत्तया वृत्तिः भवंतीति मक्खाया, तं सुहणं आजसो कासवा! ममं एवं बयासी साधु णं आउसो ! कासवा! मम ||
परिहारः
सू ५५० ॥६७५॥
|| एवं बयासी-गोसाले मंखलिपुत्ते ममं धम्मंतेवासिसि गोसाले०२(मूत्रं ५५०)॥
'पभुत्ति प्रभविष्णुर्गोशालको भस्मराशिं कर्तुम् ? इत्येकः प्रश्नः, प्रभुत्वं च द्विधा-विषयमात्रापेक्षया तत्करणतश्चेति पुनः पृच्छति-विसए णमित्यादि, अनेन च प्रथमो विकल्पः पृष्टः, 'समत्थे ण'मित्यादिना तु द्वितीय इति, 'पारिताव|णियंति पारितापनिकी क्रियां पुनः कुर्यादिति । 'अणगाराणं ति सामान्यसाधूनां 'खंतिक्खम'त्ति क्षान्त्या-क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः 'धेराणं ति आचार्यादीनां वयःश्रुतपर्यायस्थविराणां । 'पडिचोयणाए'त्ति तन्मतप्रतिकूला
चोदना-कर्त्तव्यप्रोत्साहना प्रतिचोदना तया 'पडिसाहरणाए'त्ति तन्मतप्रतिकूलतया विस्मृतार्थस्मारणा तया, किमुक्त| 2 || भवति ?-'धम्मिएण'मित्यादि, 'पडोयारेणं'ति प्रत्युपचारेण प्रत्युपकारेण वा 'पडोयारेज'त्ति 'प्रत्युपचारयतु प्रत्युप- ॥६७५|| दिचारं करोतु एवं प्रत्युपकारयतु वा 'मिच्छ विपडिवन्ने त्ति मिथ्यात्वं म्लेच्छ्यं वा-अनार्यत्वं विशेषतः प्रतिपन्न इत्यर्थः।
'मुटु णं'ति उपालम्भवचनम् 'आउसो'त्ति हे आयुष्मन् !-चिरप्रशस्तजीवित ! 'कासव'त्ति काश्यपगोत्रीय ! 'सत्तम || पउपरिहारं परिहरामि'त्ति सप्तमं शरीरान्तरप्रवेश करोमीत्यर्थः, 'जेवि आईति येऽपि च 'आई'ति निपातः 'चउ-18
दीप अनुक्रम [६४८]
***XXSKG***
Minasurary.com
गोशालक-चरित्रं
~259~