________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५१-५५६]
दीप
व्याख्या-
1वणे जेणेव इहं तेणेव हत्वमागए, से नूणं ते अयंपुला ! अहे समहे?, हंता अत्थि, जंपि य अयंपुला ! तब १४ गोशाप्रज्ञप्तिः धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंवकूणगहत्वगए| 18 लकशते अभयदेवी- जाव अंजलि करेमाणे विहरति तस्थवि णं भगवं इमाई अट्ट चरिमाई पनवेति, तं०-चरिमे पाणे जाव अंतं, गोशालतेया वृत्तिःकरेस्सति, जेविय अयंपुला! तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते सीयलयाए णं मट्टिया जोलेश्या
दिशक्तिःचरजाब विहरति तत्थवि णं भंते ! इमाई चत्तारि पाणगाई चत्तारि अपाणगाई पन्नवेति, से किं तं पाणए १२ ॥६८।। हैजाव तओ पच्छा सिज्झति जाव अंतं करेति, तं गच्छ णं तुम अर्थपुला! एस चेव तव धम्मायरिए धम्मो-18
माष्टकमयं.
पुलागमश्च वदेसए गोसाले मखलिपुत्ते इमं एयारूवं वागरणं वागरित्तएत्ति, तए णं से अयंपुले आजीवियोवासए
| सू ५५४ |आजीविएहि धेरेहिं एवं बुत्ते समाणे हहतुढे उट्ठाए उट्टेति उ०२ जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थ गमणाए, तए णं ते आजीविया धेरा गोसालस्स मखलिपुत्तस्स अंबकूणगपडावणट्टयाए एगंतमंते संगारंट कुवइ, तए णं से गोसाले मंखलिपुत्ते आजीवियाणं थेराणं संगारं पडिच्छइ सं०२ अंयकूणगं एगंतमंते एडेइ, तए णं से अयंपुले आजीवियोवासए जेणेव गोसाले मंखलिपुत्ते तेणेल उवाग० तेणेव०२ गोसालं मखलिहै पुत्तं तिक्खुत्तो जाच पजुवासति, अयंपुलादी गोसाले मंखलिपुत्ते अयंपुलं आजीवियोवासगं एवं क्यासी- ६८॥
से नूणं अयंपुला ! पुधरत्तावरत्तकालसमयंसि जाव जेणेव ममं अंतियं तेणेव हवमागए, से नूणं अयं-12 पुला ! अहे समढे ?, हंता अत्थि, तं नो खलु एस अंबकूणए अंबचोयए णं एसे, किंसंठिया हल्ला पन्नत्ता ?,
अनुक्रम [६४९-६५४]
4MARACROS
गोशालक-चरित्रं
~271