________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [४४१-४४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४४१-४४३]
च्याख्या-18|| गिलाणवेया० सेहवे. कुलवेया गणवेया. संघवेयाव. साहम्मियवेयावचेहि अत्ताणं संजोएत्तारो भवंति, ||१२ शतके प्रज्ञप्तिः एएसिणं जीवाणं दक्खत्तं साह, से तेण?णं तं चेव जाव साहू ॥ सोई दियवसद्दे णं भंते ! जीवे किं बंधह, ||२ उद्देशः अभयदेवी-5
एवं जहा कोहवसहे तहेव जाव अणुपरियइ । एवं चक्विदियवसदृषि, एवं जाव फार्सिदियवसहे जाव | गुरुताद्या या वृत्तिः२८
अणुपरियहइ । तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं एयमहूँ सोचा ॥५५८॥ |निसम्म हहतुट्ठा सेसं जहा देवाणंदाए तहेव पवइया जाव सबदुक्खप्पहीणा । सेवं भंते ।२त्ति ||
सू४४३ (सूत्रं ४४३) ॥१२-२॥
'तेणं कालेण'मित्यादि, 'पोत्तेत्ति पौत्रः-पुत्रस्यापत्यं 'चेडगस्स'त्ति वैशालीराजस्य 'नत्तुए'त्ति नप्ता-दौहित्रः "भाउज'त्तिभ्रातृजाया 'वेसालीसावगाणं अरहंताणं पुत्वसेज्जायरीति वैशालिको-भगवान्महावीरस्तस्य वचनं शृण्वन्ति श्रावयन्ति वा तद्रसिकत्वादिति वैशालिकमावकारतेषाम् 'आहतानाम्' अर्हदेवतानां साधनामिति गम्यं 'पूर्वशय्यातरा' प्रथमस्थानदात्री, साधवो ह्यपूर्वे समायातास्त गृह एव प्रथम वसतिं याचन्ते तस्याः स्थानदात्रीत्वेन प्रसिद्धत्वादिति || सा पूर्वशय्यातरा । 'सभावओ'त्ति स्वभावतः पुद्गलानां मूतत्त्ववत् 'परिणामओ'त्ति 'परिणामेन' अभूतस्य भवनेन |
पुरुषस्य तारुण्यवत् । 'सवेवि पं भंते ! भवसिद्धिया जीवा सिज्झिस्संतित्ति भवा-भाविनी सिद्धिर्येषां ते भव-IMInven | सिद्धिकास्ते सर्वेऽपि भदन्त ! जीवाः सेत्स्यन्ति ? इति प्रश्नः, 'हते त्यादि तूत्तरम् , अयं चास्यार्थ:-समस्ता अपि भव-13 सिद्धिका जीवाः सेत्स्यम्त्यन्यथा भवसिद्धिकत्वमेव न स्यादिति । अथ सर्वभवसिद्धिकानां सेरस्थमानताऽभ्युपगमे भव
दीप अनुक्रम [५३४-५३६]
SCRECSCIRCK
| जयंति श्रमणोपासिका एवं तस्या प्रश्ना:
~26