________________
आगम
(०५)
प्रत
सूत्रांक
[ ४४१
-४४३]
दीप
अनुक्रम
[५३४
-५३६]
[भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:)
शतक [१२], वर्ग [−], अंतर्-शतक [-], उद्देशक [२], मूलं [४४१-४४३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
| कप्पेमाणा विहरंति एएसि णं जीवाणं जागरियन्तं साहू, एए णं जीवा जागरा समाणा बहूणं पाणाणं | जाव सत्ताणं अदुक्खणयाए जाव अपरियावणियाए वहंति, ते णं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा बहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवति, एए णं जीवा जागरमाणा धम्मजागरिपाए अप्पाणं जागरहन्तारो भवंति, एएसि णं जीवाणं जागरियन्तं साहू, से तेणद्वेणं जयंती ! एवं बुच्चर | अत्थेगइयाणं जीवाणं सुत्तत्तं साहू अत्येगइयाणं जीवाणं जागरियन्तं साहू ॥ बलियतं भंते ! साहू दुबलियत्तं साहू ?, जयंती ! अत्येगइयाणं जीवाणं बलियत्तं साहू अत्थेगइयाणं जीवाणं दुधलियतं साहू, से केणद्वेणं भंते! एवं बुच्चइ जाब साहू ?, जयंती ! जे इमे जीवा अहम्मिया जाव विहरति एएसि णं जीवाणं दुबलियत्तं साहू, एए णं जीवा एवं जहा सुत्तस्स तहा दुबलियस्स वत्तवया भाणियद्दा, यलियस्स जहा आगरस्स तहा भाणियवं जाव संजोएतारो भवंति, एएसि णं जीवाणं वलियतं साह, से तेणद्वेणं जयंती ! एवं बुच्चइ तं चैव जाव साहू || दक्खन्तं भंते ! साहू आलसियत्तं साहू ?, जयंती ! अस्थेगतियाणं जीवाणं दक्खत्तं साहू अत्येगतियाणं जीवाणं आलसियत्तं साहू, से केणद्वेगं भंते! एवं बुचइ तं चैव जाब साहू ?, जयंती ! जे इमे जीवा अहम्मिया जाव विहति एएसि णं जीवाणं आलसियन्तं साहू, एए णं जीवा आलसा समाणा नो बहूणं जहां मुत्ता आलसा भाणियचा, जहा जागरा तहा दक्खा भाणियवा जाव संजोएतारो भवंति, एए णं जीवा दक्खा समाणा बहूहिं आयरियवेयावदेहिं जाव उवज्झाय० थेर० तवस्सि०
जयंति श्रमणोपासका एवं तस्या प्रश्ना:
For Pale Only
~25~