________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [४४१-४४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
984
%
प्रत सूत्रांक [४४१-४४३]
व्याख्या
ती! सभावओ नो परिणामओ । सच्चेवि णं भंते ! भवसिडिया जीवा सिजिमस्संति ?, हंता ! जयंती! १२ शतके प्रज्ञप्ति छासषि णं भवसिद्धिया जीवा सिजिासंति । जइ भंते ! सधे भवसिद्धिया जीवा सिज्झिस्संति तम्हा गं २ उद्देशः अभयदेवी- भवसिद्धियविरहिए लोए भविस्सइ, णो तिणढे समझे, से केणं खाइएणं अटेणं भंते ! एवं बुच्चइ सवेवि गं धमकथापन या वृत्तिः२ भवसिद्धिया जीवा सिनिस्संति नो चेव णं भवसिद्धियविरहिए लोए भविस्सइ ?, जयंती ! से जहाना-
जापत्यतिगमः
माता मए सधागाससेढी सिया अणादीया अणबद्ग्गा परित्ता परिवुडा साणं परमाणुपोग्गलमत्तेहिं खंडेहिं ।
सू ४४२ ५५७॥ समये २ अवहीरमाणी २ अर्णताहि ओसप्पिणीअवसप्पिणीहि अवहीरति नो चेव णं अपहिया सिया, जिसप्तदर्ब
गुरुतासिसे तेणदेणं जयंती ! एवं युचर सवेषि णं भवसिद्धिया जीवा सिजिलस्संति नो चेव णं भवसिद्विअविर-III अलसेत|हिए लोए भविस्सइ ॥ सुत्तत्तं भंते ! साहू जागरियत्तं साह, जयंती! अत्धेगइयाणं जीवाणं सुत्तत्तं || रप्रश्नाः | साह अत्धेगतियाणं जीवाणं जागरियत्तं साहू, से केण?णं भंते! एवं बुच्चइ अस्धेगइयाणं जाव साहू सू ४४३
जयंती ! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलोई अहम्मपलजमाणा साअहम्मसमुदायारा अहम्मेणं चेच विर्ति कप्पेमाणा विहरति एएसि णं जीवाणं सुत्तत्तं साह, एए णं जीवा ||
सुत्सा समाणा नो घणं पाणभूयजीवसत्ताणं दुक्खणयाए सोयणयाए जाच परियावणयाए चट्टति, एए f% जीवा सुसा समाणा अप्पाणं वा परं वा तदुभयं वा नो बहहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो भ- ५५७॥ वंति, एएसि जीवाणं सुत्तत्तं साहू, जयंती! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव विति
दीप अनुक्रम [५३४-५३६]
95-%9515-45515
जयंति श्रमणोपासिका एवं तस्या प्रश्ना:
~24