________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [४४१-४४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४४१-४४३]
लस्सइ । तए णं सा मियावती देवी जयंतीए समणोवासियाए जहा देवाणदा जाच पडिसुणेति । तए णं सा
मियावती देवी कोडंबियपुरिसे सद्दावेइ को०२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! लहुकरणजुत्तजोइयजाच धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह जाव उवट्ठवेंति जाव पञ्चप्पिणंति । तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं पहाया कयवलिकम्मा जाव सरीरा बहहिं खुजाहिं जाव अंतेउराओ निग्गच्छति अं०२ जेणेव याहिरिया उबट्ठाणसाला जेणेव धम्मिए जाणप्पवेर तेणेव उ०२ जाव | ४ रूढा । तए णं सा मियावती देवी जयंतीए समणोवासियाए सद्धिं धम्मियं जाणप्पवरं दुरूदा समाणी निय-४ गपरियालगा जहा उसभदत्तो जाव धम्मियाओ जाणप्पवराओ पच्चोरुहद । तए णं सा मियावती देवी है
जयंतीए समणोवासियाए सद्धिं बहूहिं खुजाहिं जहा देवाणंदा जाव वं. नम० उदायणं रायं पुरओ कट्ट |४|| ठितिया चेव जाव पजुवासह । तए णं समणे भगवं महाउदायणस्स रनो मियावईए देवीए जयंतीए सम-18 &ीणोवासियाए तीसे य महतिमहा. जाव धम्म० परिसा पडिगया उदायणे पडिगए मियावती देवीवित
पहिगया (सून ४४२) । तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं । धम्म सोचा निसम्म हहतुहा समणं भ० महावीरं वं० न० २एवं वयासी-कहिनं भंते ! जीवा गरु-8 यत्तं हवमागच्छन्ति ?, जयंती! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु जीवा गरुयत्तं हवं एवं जहा पढमसए जाव वीयीवयंति । भवसिद्धियत्सणं भंते ! जीवाणं किं सभावओ परिणामओ, जय
दीप अनुक्रम [५३४-५३६]
जयंति श्रमणोपासिका एवं तस्या प्रश्ना:
~23~