________________
आगम
(०५)
प्रत
सूत्रांक
[४४१
-४४३]
दीप
अनुक्रम
[५३४
-५३६]
[भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:)
शतक [१२], वर्ग [−], अंतर्-शतक [-], उद्देशक [२], मूलं [४४१-४४३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवी या वृत्तिः २
१५५६॥
अनन्तरोद्देश के श्रमणोपासकविशेषप्रश्नितार्थनिर्णयो महावीरकृतो दर्शितः इह तु श्रमणोपासका विशेषप्रश्नितार्थनिर्णयस्तत्कृत एव दर्श्यते, इत्येवं संबद्धस्यास्येदमादिसूत्रम् -
ते काले २ कोसंबी नामं नगरी होत्था बन्नओ, चंदोवतरणे चेहए वन्नाओ, तत्थ णं कोसंबीए नगरीए | सहस्साणीयस्स रनो पोते सयाणीयस्स रनो पुत्ते चेडगस्स रन्नो नत्तुए मिगावतीए देवीए अत्तर जयंतीए समणोवासियाए भत्तिलए उदायणे नामं राया होत्था वन्नाओ, तत्थ णं कोसंबीए नयरीए सहस्साणीयस्स रन्नो सुण्हा सयाणीयस्स रन्नो भज्जा चेडगस्स रन्नो घूया उदायणस्स रन्नो माया जयंतीए समणोवासियाए भाउज्या मिगावती नाम देवी होत्था वन्नओ सुकुमालजावसुरूवा समणोवासिया जाव विहरह, तत्थ णं कोसंबीए नगरीए सहस्साणीयस्स रन्नो धूया सयाणीयस्स रन्नो भगिणी उदायणस्स रन्नो पिच्छा मिगावती देवीए नणंदा बेसालीसावयाणं अरहंताणं पुषसिजाघरी जयंती नामं समणोवासिया होत्या सुकुमाल जाव सुरूवा अभिगय जाव वि० (सूत्रं ४४१ ) । तेणं कालेणं तेणं समएणं सामी समोसले जाव | परिसा पज्जुवासह । तए णं से उदायणे राया इमीसे कहाए लट्ठे समाणे हट्टतुट्ठे कोटुंबियपुरिसे सदावेह को० २ एवं बयासी खिप्पामेव भो देवाणुप्पिया ! कोसंविं नगरिमभितर बाहिरियं एवं जहा कूणिओ तहेव सर्व्वं जाब पञ्जवासए । तए णं सा जयंती समणोवासिया इमीसे कहाए लद्धट्ठा समाणी हट्टतुट्ठा जेणेव | मिघावती देवी तेणेव उवा० २ मियावतीं देवीं एवं वयासी एवं जहा नवमसए उसभदत्तो जाब भवि
can Internationa
अथ द्वादशमे शतके द्वितीय-उद्देशक: आरभ्यते
जयंति श्रमणोपासिका एवं तस्या प्रश्ना:
For Penal Use On
~22~
१२ शतके १ उद्देशः क्रोधादिवशार्त्तताफलंसू ४४०
१२ शतके जयन्ती पूर्व
उद्देश २
शय्यातरा सू ४४१
॥५५६॥