________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर-शतक [-], उद्देशक [१], मूलं [४४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४४०]
छद्मस्थज्ञानवतां या जागरिका सा तथा तां जामति ॥ अथ भगवन्तं शसस्तेषां मनाक्परिकुपितश्रमणोपासकाना कोपोपशमनाय क्रोधादिविपाकं पृच्छन्नाह
तए णं से संखे समणोवासए समणं भ० महावीरं वंदइ नम०२ एवं वयासी-कोहवसट्टे णं भंते ! जीवे किं बंधए किं पकरेति किं चिणाति किं उवचिणाति , संखा! कोहवसद्दे णं जीवे आउयवनाओ सत्त
कम्मपगडीओ सिढिलयंधणबहाओ एवं जहा पढमसए असंवुडस्स अणगारस्स जाव अणुपरियहइ । माणहै वसणं भंते ! जीवे एवं चेच । एवं मायावसद्देवि एवं लोभवसद्देवि जाव अणुपरियइ । तए णं ते समणो-18
वासगा समणस्स भगवओ महावीरस्स अंतियं एयमढे सोचा निसम्म भीया तत्था तसिया संसारभउविग्गा समणं भगवं महावीरं वं० नम०२ जेणेव संखे समणोवासए तेणेव उवा०२संखं समणोवासगं ।
न.२त्ता एयमढ़ संमं विणएणं भुजोरखामेति । तए णं ते समणोवासगा सेसं जहा आलंभियाए
जाव पडिगया, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं बंदइ नमसइ २ एवं वयासी-पभू णं भंते ! 18 संखे समणोवासए देणाणुप्पियाणं अंतियं सेसं जहा इसिमपुत्तस्स जाव अंतं काहेति । सेवं भंते ! सेवं|
भंते त्ति जाव विहरह (सूत्रं ४४०)॥१२-१॥ 'कोहवसद्दे ण'मित्यादि, 'इसिभहपुत्तस्स'त्ति अनन्तरशतोक्तस्येति ॥ द्वादशशते प्रथमः ॥ १२-१॥
दीप अनुक्रम [५३३]
For P
OW
अत्र द्वादशमे शतके प्रथम-उद्देशकः परिसमाप्त:
शंख नामक श्रमणोपासकस्य वृतांत
~21