________________
आगम
(०५)
प्रत
सूत्रांक
[४३७
-४३९]
+
गाथा
दीप
अनुक्रम
[५२९
-५३२]
[भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:)
शतक [१२], वर्ग [– ], अंतर् शतक [ - ], उद्देशक [१], मूलं [४३७-४३९] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २.
1144411
शङ्ख एष संवेगविशेषवशादाद्यपौषधविनिवृत्तमनाः द्वितीयपौषधं चिकीर्षुर्यचिन्तितवांस्तदर्शयतेदमुक्तम्- 'नो खलु मे सेयं त' मित्यादि, 'एगस्स अविश्यस्स'ति 'एकस्य' बाह्यसायापेक्षया केवलस्य 'अद्वितीयस्य' तथाविधक्रोधा| दिसहायापेक्षया केवलस्यैव, न चैकस्येति भणनादेकाकिन एव पौषधशालायां पौषधं कर्त्तुं कल्पत इत्यवधारणीयं, | एतस्य चरितानुवादरूपत्वात् तथा ग्रन्थान्तरे बहूनां श्रावकाणां पौधशालायां मिलनश्रयणादोषाभावात्परस्परेण स्मारणादिविशिष्ट गुणसम्भवाच्चेति । 'गमणागमणाए पक्किम त्ति ईर्यापथिको प्रतिक्रामतीत्यर्थः, 'छंदेणं ति स्वामिप्रायेण न तु मदीयाज्ञयेति । 'पुवरत्तावरत्तकालसमर्थसि 'त्ति पूर्वरात्रश्च रात्रेः पूर्वी भागः अपगता रात्रिरपररात्रः स च पूर्वरात्रापररात्रस्तलक्षणः कालसमयो यः स तथा तत्र 'धम्मजागरियं' ति धर्माय धर्मचिन्तया वा जागरिका-जाग रणं धर्म्मजागरिका तां 'पारितपत्तिकट्टु एवं संपेहेई 'त्ति 'पारयितुं' पारं नेतुम् एवं सम्प्रेक्षते' इत्यालोचयति, किमि - त्याह-' इतिकर्त्तुम्' एतस्यैवार्थस्य करणायेति । 'अभिगमो णत्थि'ति पश्चप्रकारः पूर्वोक्तोऽभिगमो नास्त्यस्य, सचि | तादिद्रव्याणां विमोचनीयानामभावादिति । 'जहा पढमंति यथा तेषामेव प्रथमनिर्गमस्तथा द्वितीयनिर्गमोऽपि वाक्य इत्यर्थः, 'हिज्जो'त्ति ह्यो ह्यस्तनदिने 'सुदुक्खुजागरियं जागरिए'त्ति सुठु दरिसणं जस्स सो मुदक्खू तस्स जागरियाप्रमादनिद्राध्यपोहेन जागरणं सुदक्खुजागरिया तां जागरितः कृतवानित्यर्थ', 'बुद्धा बुद्धजागरियं जागरंति'त्ति बुद्धाः केवलावबोधेन, ते च बुद्धानां व्यपोढाज्ञाननिद्राणां जागरिका-प्रबोधो बुद्धजागरिका तां कुर्वन्ति 'अबुद्धा अबुद्धजागरियं जागरंति त्ति अबुद्धाः केवलज्ञानाभावेन यथासम्भवं शेषज्ञानसद्भावाच्च बुद्धसदृशास्ते चाबुद्धानां -
Education International
शंख नामक श्रमणोपासकस्य वृतांत
For Penal Use On
~20~
१२ शतके १ प्रदेशः शङ्खादिवृत्तं जागरिकाच
॥५५५॥
www.landbrary or