SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [४३७-४३९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक ACC SARAC [४३७ C -४३९] + गाथा यजीवाजीचा जाब विहरन्ति एतेणं सुदक्खुजागरियं जागरिंति, से तेणद्वेणं गोयमा ! एवं बुचह तिविहा। जागरिया जाव सुदक्खुजागरिया (सूत्रं ४३९)॥ 'संखे'त्यादि । शङ्खश्रमणोपासकविषयः प्रथम उद्देशकः । 'जयंति'त्ति जयन्त्यभिधानश्राविकाविषयो द्वितीयः । 'पुढवित्ति रसप्रभापृथिवीविषयस्तृतीयः । 'पुग्गल'त्ति पुद्गल विषयश्चतुर्थः । 'अइवाए'त्ति प्राणातिपातादिविषयः। | पञ्चमः । 'राहु'त्ति राहुवक्तव्यतार्थः षष्ठः । 'लोगे यत्ति लोकविषयः सप्तमः । 'नागे यत्ति सर्पयक्तव्यतार्थोऽष्टमः।। 'देव'त्ति देवभेदविषयो नवमः । 'आय'त्ति आत्मभेदनिरूपणार्थों दशम इति ॥ तत्र प्रथमोद्देशके किश्चिल्लिख्यते-3 ४'आसाएमाण'त्ति ईषत्स्वादयन्तो बहु च त्यजन्तः इक्षुखण्डादेरिव 'विस्साएमाण'त्ति विशेषेण स्वादयम्तोऽल्पमेव त्यजन्तः खजूरादेरिव 'परिभाएमाण'त्ति ददतः परिधुंजेमाण'त्ति सर्वमुपभुञ्जाना अल्पमप्यपरित्यजन्तः, एतेषां च | पदानां वार्त्तमानिकप्रत्ययान्तत्वेऽप्यतीतप्रत्ययान्तता द्रष्टव्या, ततश्च तद्विपुलमशनाधास्वादितवन्तः सन्तः 'पक्खियं पोसहं पडिजागरमाणा विहरिस्सामोति पक्षे-अर्द्धमासि भवं पाक्षिक 'पौषधम्' अव्यापारपौषधं 'प्रतिजाग्रतः' अनुपालयन्तः 'विहरिष्यामः स्थास्यामः, यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्त्तमानिकप्रत्ययोपादानं तभोजनानन्त-| रमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थ, एवमुत्तरत्रापि गमनिका कार्येत्येके, अन्ये तु व्याचक्षते-इह किल पौषधं पर्वदिनानुष्ठानं, तब वेधा-इष्टजनभोजनदानादिरूपमाहारादिपौषधरूपं च, तत्र शङ्ख इष्टजनभोजनदानरूपं पौषधं कर्नुकामः सन् यदुक्तवांस्तदर्शयतेदमुकं-'तए णं अम्हे तं विउलं असणपाणखाइमसाइमं अस्साएमाणा'इत्यादि, पुनश्च । + + + दीप अनुक्रम [५२९-५३२] शंख नामक श्रमणोपासकस्य वृतांत ~19
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy