SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५४७-५४९] दीप व्याख्या-18 महरिहंति महतां योग्यं 'विमलं'ति विगतागन्तुकमत 'निम्मलं'ति स्वाभाविकमलरहितं 'नित्तलं'ति निस्तलमसिव-१५ गोशाप्रज्ञप्तिः त्तमित्यर्थः 'निकालं'ति निष्कलं त्रासादिरलदोषरहितं 'वहररयण ति वज्राभिधानरम, 'हियकामए'त्ति इह हितं- लकशत अभयदेवी- अपायाभावः 'मुहकामए'त्ति सुख-आनन्दरूपं पत्थकामएत्ति पथ्यमिव पथ्यं-आनन्दकारणं वस्तु 'आणुकंपिए'त्ति अनु पणिग्दृष्टाया वृत्तिः न्तादि कम्पया चरतीत्यानुकम्पिका 'निस्सेयसिए'त्ति निःश्रेयसं यन्मोक्षमिच्छतीति नैःश्रेयसिकः, अधिकृतवाणिजस्योक्तरेव गुणैः ॥६ ॥ कैश्चिद्युगपद्योगमाह-हिए'त्यादि,'तं होउ अलाहि पज्जतंणे'त्ति तत्-तस्माद् भवतु अलं पर्याप्तमित्येते शब्दाः प्रतिषेधवाच काकत्वेनैकाथों आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताःणे तिन:-अस्माकं सवसग्गा यावि'त्ति इह चापीति सम्भावनार्थः,'उ- 18 ग्गविसं ति दुर्जरविर्ष 'चंडविसं ति दष्टकनरकायस्य झगिति व्यापकविषं 'घोरविसं ति परम्परया पुरुषसहस्रस्यापि हननसम थविष 'महाविषति जम्बूद्वीपप्रमाणस्यापि देहस्य व्यापनसमर्थविषम् 'अइकायमहाकाय'ति कायान् शेषाहीनामतिक्रान्तोऽसिकायोऽत्त एव महाकायस्ततः कर्मधारयः, अथवाऽतिकायानांमध्ये महाकायोऽतिकायमहाकायोऽतस्तं, 'मसिमूसाकालग'त्ति मपी-कज्जलं भूषा प-सुवर्णादितापनभाजनविशेषस्ते इव कालको यः स तथा तं 'नयणविसरोसपुतं'ति नय| नविषेण-रष्टिविषेण रोषेण च पूणों यः स तथा तम् 'अंजणपुंजनिगरप्पगासंति अञ्जनपुञ्जानां निकरस्येव प्रकाशोदीप्तिर्यस्य स तथा तं, पूर्व कालवर्णत्वमुक्तमिह तु दीप्तिरिति न पुनरुक्ततेति, 'रत्तच्छं'ति रक्ताक्षं 'जमलजुयलचंचल- ॥६७२॥ चलंतजीहति जमलं-सहवर्ति युगलं-वयं चञ्चलं यथा भवत्येवं चलन्त्योः -अतिचपलयोर्जियोर्यस्य स तथा तं, प्राकृ| तत्वाश्चैवं समासः, 'धरणितलवेणिभूयति धरणीतलस्य वेणीभूतो-वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदी अनुक्रम [६४५६४७] + 5-2 weredturary.com गोशालक-चरित्रं ~253
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy