________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५४७-५४९]
थ्यदन-शम्बल तत्तथा, 'अगामिय'ति अनामिकां अकामिकां वा-अनभिलाषविषयभूताम् 'अणोहिय'ति अविद्यमानज-18 दि.|लौधिकामतिगहननाविद्यमानोहां वा 'छिन्त्रावाय'ति व्यवच्छिन्नसार्थघोषाद्यापातां 'दीहमद्धं ति दीर्घमार्गा दीर्घकाला याद
'किण्हं किण्होभासं' इह यावत्करणादिदं दृश्य-नीलं नीलोभासं हरियं हरिओभास'मित्यादि, व्याख्या चास्य
प्राग्वत्, 'महेगंवम्मीयं ति महान्तमेकं वल्मीक 'बप्पुओ'त्ति वधूषि-शरीराणि शिखराणीत्यर्थः 'अम्भुग्गयाओ'त्ति अभ्यु-४॥ दादतान्यनोद्गतानि वोच्चानीत्यर्थः 'अभिनिसढाओत्ति अभिविधिना निर्गताः सटा:-तदवयवरूपाः केशरिस्कन्धसटावद्
येषां तान्यभिनिःशटानि, इदं च तेषामूर्द्धगतं स्वरूपमथ तिर्यगाह-'तिरियं सुसंपगहियाओ'ति 'सुसंप्रगृहीतानि'
सुसंवृतानि नातिविस्तीर्णानीत्यर्थः, अधः किंभूतानि ? इत्याह-'अहे पणगद्धरूवाओ'त्ति सर्पार्द्धरूपाणि यादृशं पन्नगहस्योदरच्छिन्नस्य पुग्छत जीकृतमीमधो विस्तीर्णमुपर्युपरि चातिश्लक्ष्णं भवतीत्येवं रूपं येषां तानि तथा, पन्नगार्द्धरूपाणि | चर्वणादिनाऽपि भवन्तीत्याह-पन्नगद्धसंठाणसंठियाओ'त्ति भावितमेव । 'ओरालं उद्गरयणं आसाइस्सामोत्ति | अस्यायमभिप्रायः-एवंविधभूमिगते किलोदक भवति वल्मीके चावश्यम्भाविनो गरौः अतः शिखरभेदे गर्तः प्रकटो भवि-13 प्यति तत्र च जलं भविष्यतीति, 'अच्छति निर्मलं 'पत्धं ति पथ्यं-रोगोपदामहेतुः 'जति जात्य संस्काररहितं 'तणुयति तनुकं सुजरमित्यर्थः 'फालियरपणाभंति स्फटिकवर्णवदाभा यस्य तत्तथा, अत एव 'ओरालं'ति प्रधानम् 'उद
गरयणं'ति उदकमेव रत्नमुदकरनं उदकजातौ तस्योत्कृष्टत्वात् , 'वाहणाई पल्जेति'त्ति बलीव दिवाहनानि पाययन्ति है। द'अच्छं'ति निर्मलं 'जति अकृत्रिम 'तावणिज्जति तापनीयं तापसह 'महत्थं'ति महाप्रयोजनं 'महग्छ ति महामूल्यं
दीप
ESSACASSACREArea
अनुक्रम [६४५६४७]
गोशालक-चरित्रं
~252