SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५४७-५४९] दीप धत्वश्लक्ष्णपश्चादागत्वादिसाधास तथा तम् 'उकडफुडकुडिलजडुलकक्खडवियडफडाडोवकरणदच्छंति उत्क-13 | टो बलवताऽन्येनाध्वंसनीयत्वात् स्फुटो-व्यक्तः प्रयत्नविहितत्वात् कुटिलो-बक्रस्तत्स्वरूपत्वात् जटिल:-स्कन्धदेशे केशरिणामियाहीनां केसरसद्भावात् कर्कशो-निष्ठुरो बलवत्त्वात् विकटो-विस्तीर्णो यः स्फटाटोपः-फणासंरम्भस्तत्करणे दक्षो यः स तथा तं 'लोहागरधम्ममाणधमधमेंतघोसंति लोहस्येवाकरे ध्मायमानस्य-अग्निना ताप्यमानस्य धमधमायमानोX धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः-शब्दो यस्य स तथा तम्, 'अणागलियचंडतिघरोसं ति अनिर्गलितः-अनि वारितोऽनाकलितो काऽपमेयश्चण्डः तीव्रो रोषो यस्य स तथा तं, 'समुहियतुरियचवलं धमत'ति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिका-कोलेयकस्येव भषणं तां त्वरितं च चपलमतिचटुलतया धमन्तं-शब्दं कुर्वन्तमित्यर्थः 'सरसरसरस| रस्स'त्ति सर्पगतेरनुकरणम् 'आइचं निनायइति आदित्यं पश्यति दृष्टिलक्षणविषस्य तीक्ष्णता) 'सभंडमत्तोवग-1 रणमायाय'त्ति सह भाण्डमात्रया-पणितपरिच्छदेन उपकरणमात्रया च येते तथा, 'एगाहचंति एका एव आहत्या-आह ननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं तद्यथा भवत्येवं, कथमिव ? इत्याह-'कूडाहचंति कूटस्येव-पाषाणमयमारण४ महायन्त्रस्येवाहत्या-आहननं यत्र तत् कूटाहत्यं तद्यथा भवतीत्येवं, 'परियाए'त्ति पर्यायः-अवस्था 'कित्तिवन्नसद्दसिद लोग'त्ति इह वृद्धव्याख्या-सर्वदिग्व्यापी साधुवादः कीर्तिः एकदिग्व्यापी वर्णः अर्द्धदिग्व्यापी शब्दः तत्स्थान एव श्लोकः श्लाघेतियावत् 'सदेवमणुयासुरे लोए' ति सह देवैर्मनुजैरसुरैश्च यो लोको-जीवलोकः स तथा तत्र, 'पुति'त्ति 'प्लवन्ते'. 18|| गच्छन्ति 'पङ्गती' इति वचनात् 'गुवंति' 'गुप्यन्ति' व्याकुलीभवन्ति 'गुप व्याकुलस्वे' इति वचनात् 'थुवंति'त्ति कचित्तत्र | अनुक्रम [६४५६४७] गोशालक-चरित्रं ~254
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy