________________
आगम
(०५)
प्रत
सूत्रांक
[५४७
-५४९]
दीप
अनुक्रम
[६४५
६४७]
[भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्ति:)
शतक [१५], वर्ग [–], अंतर् शतक [-], उद्देशक [-], मूलं [५४७-५४९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
अस्सादिए दोचाए बप्पाए भिन्नाए ओराले सुवण्णरयणे अस्सादिए तचाए बप्पाए भिन्नाए ओराले मणिरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स उत्थंपि वपि भिंदित्तए अवि याई उत्तमं महग्घं महरिहं ओरालं वइररयणं अस्सादेस्सामो, तए णं तेसिं वणियाणं एगे वणिए हियकामए | सुहकामए पत्थकामए आणुकंपिए निस्सेसिए हियसहनिस्सेसकामए ते वणिए एवं व्यासी एवं खलु देवा० ! अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे जाव तच्चाए चप्पाए भिन्नाए ओराले मणिरयणे अस्सादिए तं होउ अलाहि पज्जत्तं एसा चउत्थी वप्पा मा भिज्जउ, चडत्थी णे वप्पा उवसग्गा यावि होत्था, तए णं ते वणिया तस्स वर्णियस्स हियकामगस्स सहकामजाव हियसुहनिस्सेसकामगस्स एवमाइक्खमाणरस जाव परूत्रेमाणस्स एयमहं नो सद्दहंति जाव नो रोयंति, एयमहं असद्दहमाणा जाव अरोएमाणा तस्स वम्मीयरस चडत्थपि वप्पिं भिड़ंत, ते पंतस्थ उरगविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसिमूसाकालगयं नयणविसरोसपुन्नं अंजणपुंजनिगरप्पगासं रत्तच्छं जमलजुयलचंचल चलंतजीहं घरणितलवेणियभूयं उक्कड फुट कुडिलजडुलकक्खडविकडफडाडोवकरणच्छं लोहागरधम्ममाणधमधमेंतघोसं | अणागलिय चंडतिघरोसं समुहिं तुरियं चवलं धर्मतं दिट्ठीविसं सप्पं संघर्हेति, तए णं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरुते जाव मिसमिसेमाणे सणियं २ उट्ठेति २ सरसरसरस्स वम्मीयस्स सिह| रतलं दुरुहेइ सि० २ आइचं णिज्झाति आ० २ ते वणिए अणिमिसाए दिट्ठीए सहओ समंता समभिलो एति,
Educatan Internation
गोशालक चरित्रं
For Parts Only
~248~
www.landbrary.org