________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५४७-५४९]
दीप
व्याख्या-
1ते धाणिया अनमनस्स अंतियं एपमह्र पडिसुणेति अं०२तस्स बम्मीयस्स पढम वपि भिदंति.ते णं तस्थ१४ गोशाप्रज्ञप्तिः अच्छ पत्थं जचं तणुयं फालियवन्नाभं ओरालं उदगरयणं आसाति, तए णं ते वणिया हहतुह० पाणियलकशते अभयदेवी- पिबति पा०२ वाहणाई पजे ति वा०२ भायणाई भरेंति भा०२दोचंपि अन्नमन्नं एवं वदासी-एवं खलुभाना
आनन्दाय या वृत्तिः२ देवाणुप्पिया ! अम्हेहिं हमस्स वम्मीयस्स पढमाए बप्पीए भिण्णाए ओराले उदगरयणे अस्सादिए तं सेयं
पर गोशालोको ॥६६९॥ | खलु देवाणुप्पिया ! अम्हं इमस्स यम्मीयस्स दोच्चपि वप्पि भिदित्तए, अवि याई एत्थ ओरालं सुवन्नरयणं |
भावाराल परयन्तःसू ५४७ IM आसादेस्सामो, तए णं ते वणिया अन्नमन्नस्स अंतियं एयमझुपडिमुणेति अं० २ तस्स बम्मीयस्स दोचंपि
वप्पिं भिंदंति तेणं तस्थ अच्छं जचं तावणिज महत्थं महग्धं महरिहं ओरालं सुवन्नरयणं अस्साति, तए णं ते चणिया हहतुह० भायणाई भरेंति २ पचहणाई भरेंति २ तच्चपि अन्नमन्नं एवं व-एवं खलु दे० अम्हे || इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे आसादिए दोचाए बप्पाए भिन्नाए ओराले सुवन्नरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स बम्मीयस्स तथंपि वर्षि भिंदित्तए, अवि याई एत्य ओरालं मणिरयणं अस्सादेस्सामो, तर ते वणिया अन्नमनस्स अंतियं एयमटुं पडिसुणेति अं०२ तस्स धम्मीयस्स तचंपि वपि भिदंति,ते णं तत्थ विमलं निम्मलं निचलं निकलं महत्थं महग्धं महरिहं ओरालं ६६९॥ मणिरयणं अस्सादेति, तए णं ते वणिया हट्टतुट्ठ० भायणाई भौति भा०२ पवहणाई भरेति २ चउत्थंपि | अन्नमन्नं एवं वयासी-एवं खलु देवा०1 अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे |
अनुक्रम [६४५६४७]
गोशालक-चरित्रं
~2474