________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%15
%
प्रत सूत्रांक [५४७-५४९]
दीप
& अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुषगहिए उदए अणुपुवेणं परिभुजेमाणे परि०२खीणे,
तए णं ते वणिया खीणोदता समाणा तहाए परिन्भवमाणा अन्नमन्ने सद्दाति अन्न.२ एवं व०-एवं | खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से | पुवगहिए उदए अणुपुषेणं परिभंजेमाणे परि० खीणे तं सेयं खलु देवाणुप्पिया! अम्हं हमीसे अगामियाए| जाव अडवीए उदगस्स सच्चओ समंता मग्गणगवेसणं करेसएत्तिकटु अन्नमन्नस्स अंतिए एयम8 पडि-| सुणेति अन्न०२ तीसे णं अगामियाए जाव अडवीए उद्गस्स सबओ समंता मग्गणगवेसणं करेंति उद|गस्स सबओ समंता मग्गणगवेसणं करेमाणा एगं महं वणसंडं आसादेंति किण्हं किण्होभासं जाव निकुर-13 |वभूयं पासादीयं जाच पडिरूवं, तस्स णं वणसंडस्स बहुमझदेसभाए एत्य णं महेगं बम्मीयं आसादेंति,
तस्स णं वम्मियस्स चत्तारि वप्पुओ अब्भुग्गयाओ अभिनिसढाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्ध|| रुवाओ पन्नगदसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ, तए ण ते पाणिया हतुट्ठ० अन्नमन्नं सहा-|| । ति अ०२ एवं बयासी-एवं खलु देवा! अम्हे इमीसे अगामियाए जाव सबओ समंता मग्गणगवेसणं करेमाणेहिं इमे बणसंडे आसादिए किण्हे किण्होभासे इमस्स णं वणसंडस्स बहुमजलदेसभाए इमे बम्मीए । आसादिए इमस्स णं यम्मीयस्स चत्तारि बप्पुओ अब्भुग्गयाओ जाच पडिरूवाओ तं सेयं खलु देवाणुप्पिया! अम्हं इमस्स धम्मीयस्स पढमं वपि भिन्दित्तए अवियाई ओरालं उदगरयणं अस्सादेस्सामो, तए ण
45455-4554-550*4%
अनुक्रम [६४५६४७]
4
गोशालक-चरित्रं
~246