________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४३-५४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५४३-५४६]
दीप
व्याख्या- दोऽसौ परिवृत्यपरिहारस्तंपरिहरन्ति-कुर्वन्तीत्यर्थः, 'खुड्डइत्ति त्रोटयति 'पउट्टे'सि परिवर्तः परिवर्त्तवाद इत्यर्थः १५ गोशाप्रज्ञप्तिः आयाए अवक्कमणे त्ति आत्मनाऽऽदाय चोपदेशम् 'अपक्रमणम्' अपसरणं 'जहा सिवे'त्ति शिवराजर्षिचरिते 'मह- लकशते अभयदेवीया अमरिस'त्ति महान्तममर्षम् 'एवं वाविपत्ति एवं चेति प्रज्ञापकोपदर्यमानकोपचिह्नम् , अपीति समुच्चये।
आनन्दाय या वृत्तिः२
गोशालोको तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नाम धेरे पगइभइए जाव विणीए छटुंद
बणिग्दृष्टा॥६६॥ छट्टेणं अणिक्खिसेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरह, तए णं से आणंदे धेरे छट्ठक्खम-12
दन्तःसू५४७ णपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ तहेव जाच उच्चनीयमजिसमजाब अङ|माणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंते वीइवयइ, तए णं से गोसाले मंखलिपुसे आणंदं। काथेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणं बीइवयमाणं पासइ पा० २एवं वयासी-एहि
ताव आणंदा ! इओ एग मह उवमियं निसामेहि, तए णं से आणंदे घेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुते तेणेष उवागच्छत्ति, तए णं से गोसाले मंखलिपुते आणंदं थेरं एवं वयासी-एवं खलु आणंदा ! इतो चिरातीयाए अद्धाए केइ उच्चावगा||
॥६६८ वणिया अस्थअत्थी अत्थलुद्धा अत्यगवेसी अत्यकंखिया अस्थपिवासा अत्थगवेसणयाए णाणाविहविउलपणि-18 यभंडमायाए सगडीसागडेणं सुबहुं भस्तपाणं पत्थयणंगहाय एगं महं अगामियं अणोहियं छिन्नावायं दीह॥ मद्धं अडर्षि अणुप्पविठ्ठा, सए णं तेसिं बणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धाए ।
अनुक्रम
[६४१
६४४]
गोशालक-चरित्रं
~245