________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४७-५४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५४७-५४९]
दीप
व्याख्या- तए णं ते वणिया तेणं दिट्ठीविसेणं सप्पेणं अणिमिसाए दिहीए सवओ समंता समभिलोइया समाणा १५ गोशा
प्रज्ञप्तिः लिप्पामेव सभंडमत्तोवगरणया एगाहचं कूडाहचं भासरासी कया यावि होत्या, तस्थ णं जे से वणिए सेसिंग अभयदेवी- वणियाणं हियकामए जाव हियसुहनिस्सेसकामए से णं अणुकंपयाए देवयाए सभंडमत्तोवगरणमायाए नियगं
आनन्दाय यावृत्तिः२ नगरं साहिए, एवामेव आणंदा ! तववि धम्मायरिएणं धम्मोवएसएणं समणेणं नायपुत्तेणं ओराले परियाए|
गोशालोको
दिवणिग्दृष्टा॥६७०॥
आसाइए ओराला कित्तिवन्नस हसिलोगा सदेवमणुयासुरे लोए पुवंति गुचंति थुवंति इति खलु समणे भगवं महावीरे इति०२,तं जदि मे से अजज किंचिति वदति तो णं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेमि जहा चा वालेणं ते वणिया, तुमं च णं आणंदा! सारक्खामि संगोवामि जहा वा से वणिए तेर्सि बणियाणं हियकामए जाव निस्सेसकामए अणुकंपयाए देवयाए सभंडमत्तोव० जाव साहिए, तं गच्छ णं तुमं% आणंदा ! तव धम्मायरियस्स धम्मोवएसगस्स समणस्स नायपुत्तस्स एयमह परिकहे हि । तए णं से आणंदे धेरे गोसालेणं मखलिपुत्रोणं एवं वुत्ते समाणे भीए जाव संजायभए गोसालस्स मंखलिपुत्तस्स अंतियाओ हालाहलाए कुंभकारीए कुंभकारावणाओ पडिनिक्खमति २ सिग्धं तुरियं सावधि नगरि मझमज्झेणं निग्गच्छद नि.जेणेव कोहए चेहए जेणेव समणे भगवं महावीरे तेणेव उवा०२समणं भगवं महावीरं ॥६७०॥ तिक्खुत्तो आयाहिणं पयाहिणं करेति २वंदति नम०२एवं व०-एवं खलु अहं भंते । उट्ठक्खमणपारणगंसि* तुझेहिं अम्मणुनाए समाणे सावत्थीए नगरीए उच्चनीयजाव अडमाणे हालाहलाए कुंभकारीए जाप वीयी
अनुक्रम [६४५६४७]
गोशालक-चरित्रं
~249~