________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४३-५४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[५४३
-५४६]
दीप
व्याख्या-18|| अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स सीयतेयलेस्सापडिसाहरणट्ठयाए एत्थ अंतरा सीपलिय-15|१५ गोशाप्रज्ञप्तिः दातेयलेस्सं निसिरामि जाव पडिहयं जाणित्ता तव यसरीरगस्स किंचि आयाहं वा बाबाई वा छविच्छेदं टालकशते अभयदेवी- या अकीरमाणं पासेत्ता सीओसिणं तेयलेस्सं पडिसाहरति सी०२ ममं एवं वयासी-से गयमेयं भगवं गय- पउपरिया वृत्तिः२४ २ मेयं भगवं?, तए णं से गोसाले मंखलिपुत्ते मम अंतियाओ एयमटुं सोचा निसम्म भीए जाव संजाय-1|3||
सू ५४४ ॥६६६॥
भये ममं चंदति नमसति मम २ एवं वयासी-कहनं भंते । संखित्तविउलतेयलेस्से भवति ?, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं बयासी-जेणं गोसाला एगाए सणहाए कुम्मासपिडियाए एगेण य विय-1 डासएणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्दु बाहाओ पगिज्झिय २ जाव विहरति से णं अंतो छहं मासाणं संखित्तबिउलतेयलेस्से भवति, तए णं से गोसाले मंखलिपुत्ते मम एयमढे सम्मं विणएणं पडिसुणेति
(सूत्रं ५४३)।तएणं अहं गोयमा ! अन्नदा कदाइ गोसालेणं मंखलिपुत्तेणं सद्धिं कुम्मगामाओ नगराओ 18| सिद्धत्वग्गाम नगरं संपढिए विहाराए जाहे य मोतं देसं हवमागया जस्थ णं से तिलधभए, तए णं से| दिगोसाले मखलिपुत्ते एवं वयासी-तजो गंभंते ! तदा ममं एवं आइक्खह जाव परूवेह-गोसाला! एस णं ||
तिलधंभए निष्फजिस्सइ तं चेव जाव पचाइस्संति तपणं मिच्छा इमं च णं पचक्खमेव दीसह एस णं से || तिलधंभए णो निष्फन्ने अनिष्फन्त्रमेव ते य सत्त तिलपुष्फजीवा उदाइत्ता २ नो एयस्स चेव तिलथंभगस्स || |एगाए तिलसंगुलियाए सस तिला पदायाया, तए णं अहं गोयमा! गोसालं मखलिपुत्री एवं बयासी-तुमं|
अनुक्रम
[६४१
६४४]
गोशालक-चरित्रं
~241