________________
आगम
(०५)
प्रत
सूत्रांक [५४३
-५४६]
दीप
अनुक्रम
[६४१
६४४]
[भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्ति:)
शतक [१५], वर्ग [–], अंतर् शतक [-], उद्देशक [-], मूलं [५४३-५४६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
गोशालक चरित्रं
णं गोसाला ! तदा ममं एवं आइक्खमाणस्स जाव परूवेमाणस्स एयमहं मो सद्दहसि मो पत्तियसि नो रोययसि एयमहं असद्दहमाणे अपत्तियमाणे अरोपमाणे ममं पणिहाए अयन्नं मिच्छावादी भवउत्तिक ममं अंतियाओ सणियं २ पचोसकसि प० २ जेणेव से तिलभए तेणेव उवा० २ जाव एगंतमंते एडेसि, तक्खणमेत्तं गोसाला ! दिवे अन्भवद्दलए पाउन्भूए, तए णं से दिवे अम्भवद्दलए विप्पामेव तं चैव जाव | तस्स चैव तिलथं भगस्स एगाए तिलसंगुलियाए सत्त तिला पचायाया, तं एस णं गोसाला से तिलभए निष्फन्ने णो अनिष्पन्नमेव, ते य सत्त तिलपुष्कजीवा उदाइत्ता २ एयस्स चैव तिलथंभयस्स एगाए तिलसंगुलियाए | सन्त तिला पचायाया, एवं खलु गोसाला ! वणस्सइकाइया पट्टपरिहारं परिहरति, तए णं से गोसाले मंखलिपुत्ते ममं एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमहं नो सद्दहति ३ एयम असद्दहमाणे जाव अरोपमाणे जेणेव से तिलयं भए तेणेव उवा० २ताओ तिलथंभयाओ तं तिलसंगुलियं खुड्डति खुड्डित्ता करयलंसि | सत्त तिले पप्फोडेइ, तए णं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्त तिले गणमाणस्स अयमेयारूवे अन्नत्थिए | जाव समुप्पज्जित्था एवं खलु सङ्घजीवाचि पउट्टपरिहारं परिहरति, एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स पट्टे एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स ममं अंतियाओ आयाए अवक्रमणे पं० (सूत्रं ५४४ ) तप णं से | गोसाले मंख लिपु से एग। ए सणहाए कुम्मासपिंडियाए य एगेण य विपडासएणं छछट्टेणं अनिक्खिणं तवोकमेणं उद्धं बाहाओ पगिज्झियरजाव विहरह, तए णं से गोसाले मंखलि से अंतो छन् मासाणं संखितविजलते
For Penal Use On
~ 242 ~