________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४३-५४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५४३-५४६]
दीप अनुक्रम
स०२ गोसालस्स मखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरइ, तए ण अहं गोयमा ! गोसालस्स मंख|| लिपुत्तस्स अणुकंपणहयाए वेसियायणस्स थालतबस्सिस्स तेयपडिसाहरणट्टयाए एत्थ अंतरा अहं सीप-1
लियं तेयलेस्सं निसिरामि जाए सा ममं सीयलियाए सेयलेस्साए वेसियायणस्स बालतवस्सिस्स सीओ-2 || सिणा तेयलेस्सा पडिहया, तए णं से वेसियायणे बालतबस्सी ममं सीयलियाए तेयलेस्साए सीओसिणं | तेयलेस्सं पडिहयं जाणित्ता गोसालस्स मखलिपुत्तस्स सरीरगस्स किंचि आवाहं वा वायाहं वा छविच्छेद वा अकीरमाणं पासित्ता सीओसिणं तेयलेस्सं पडिसाहरह सीओ०२ मम एवं बयासी-से गयमेयं भगवं!
से गयमेयं भगवं, लए णं गोसाले मंखलिपुत्तेममं एवं क्यासी-किण्हं भंते । एस जयासिजायरप तुझे ६ एवं वयासी-से गयमेयं भगवं गयगयमेयं भग!, तए णं अहं गोयमा.! गोसालं मखलिपुत्तं एवं बयासी
तुमं गं गोसाला! वेसियामणं चालतवारिस पाससि पासित्ता ममं अंतियाओ तुसिणियं २ पच्चोसकसि जेणेव वेसियायणे वालतवस्सी तेणेव उवागच्छसि ते०२ वेसियायणं मालतवस्सि एवं वयासी-किं भव ६ मुणी मुणिए उदाहु जूयासेज्जायरए ,तए णं से वेसियायणे चालतवस्सी तव एयमह नो आढाति नो
परिजाणाति तुसिणीए संचिट्ठइ, तए णं तुम गोसाला वेसियायणं बालतबस्सि दोचंपि तचंपि एवं वयासी-1 काकिं भवं मुणी मुणिए जाव सेजायरए, तए णं से वेसियायणे चालतवस्सी तुम दोचंपि तपि एवं वुत्ते
समाणे आसुरुत्ते जाव पचोसकति प०२ तव वहाए सरीरगंसि तेयलेस्सं निस्सरह,तए णं अहं गोसाला !तष
[६४१
६४४]
weredturary.com
गोशालक-चरित्रं
~240