________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[५४१]
दीप
व्याख्या-1 नापितेन 'पणियभूमीए'त्ति पणितभूमी-भाण्डविश्रामस्थाने प्रणीतभूमौ वा-मनोज्ञभूमौ 'अभिसमन्नागए'त्ति मिलितः||१५ गोशा
प्रज्ञप्तिः एयमढे पडिमुणेमिति अभ्युपगच्छामि, यच्चैतस्यायोग्यस्याप्यभ्युपगमनं भगवतस्तदक्षीणरागतया परिचयेनेषत्स्नेहग- लकशते अभयदेवी- र्भानुकम्पासद्भाधात् छद्मस्थतयाऽनागतदोषानवगमादवश्यंभावित्वाच्चैतस्यार्थस्येति भावनीयमिति । 'पणियभूमीए'त्ति तिलस्तम्बा या वृत्तिः पणितभूमेरारभ्य प्रणीतभूमौ वा-मनोज्ञभूमौ विहृतवानिति योगः, अणिच्चजागरिय'ति अनित्यचिन्तां कुर्वन्निति वाक्यशेषाधिकार
सू५४२ | तए णं अहं गोयमा ! अन्नया कदायि पढमसरदकालसमयंसि अप्पबुट्टिकायंसि गोसालेणं मखलिपुत्तेणं सद्धि सिद्धत्थगामाओ नगराओ कुम्मारगाम नगरं संपट्टीए विहाराए, तस्स णं सिद्धत्वस्स गामस्स नगरस्स कुम्मारगामस्स नगरस्स प अंतरा एत्थ णं महं एगे तिलथंभए पत्तिए पुफिए हरियगरेरिजमाणे | सिरीए अतीव २ उपसोभेमाणे २चिट्ठइ, तए णं गोसाले मखलिपुत्ते तं तिलथंभगं पासह २ ममं 8 वं० नम०२ एवं वयासी-एस णं भंते ! तिलथंभए किं निष्फज्जिस्सइ नो निप्फज्जस्सति', एए य सत्त तिलपुष्फजीवा उदाइत्ता २ कहिं गच्छिहिति कहिं उचवजिहिंति ?, तए णं अहं गोयमा ! गोसालं मखलिपुत्तं । एवं वयासीगोसाला! एस णं तिलधंभए निष्फज्जिस्सइनो न निष्फजिस्सह, एए य सत्त तिलपुप्फजीवा||| उदाइसा २ एयस्स पेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पचायाहस्संति, तए णं से गोसालेद मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयम8 नो सद्दहति नो पत्तियति नो रोएइ एयमढे असरहमा० अप-1
॥६६४॥ त्तिय० अरोएमाणे ममं पणिहाए अयण्णं मिच्छावादी भवउत्तिका मर्म अंतियाओ सणियं २ पचोसका
अनुक्रम [६३९]
गोशालक-चरित्रं
~237