________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग -1, अंतर्-शतक [-], उद्देशक [-], मूलं [५४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५४२]
१२ जेणेव से तिलथंभए तेणेव उवा.२तं तिलधंभग सलेयायं चेव उप्पाडेइ ७०२ एगते एडेति, तक्खणमेत्तं च णं गोयमा ! दिवे अभवद्दलए पाउन्भूए, तए णं से दिवे अभवद्दलए खिप्पामेव पतणतणाएति
२ खिप्पामेव पविजुयाति २ खिप्पामेव नचोदगं णातिमहियं पविरलपफुसियं रयरेणुविणासणं दिवं सलिलो-| दिगं वासं वासति जेणं से तिलधंभए आसत्थे पचायाए तत्धेव बद्धमूले तस्थेव पतिहिए, ते य सत्त तिलपुष्फ
जीवा उद्दाइत्ता २ तस्सेव तिलधंभगस्स एगाए तिलसंगुलियाए सत्त तिला पचायाया (सूत्रं ५४२)॥' RI 'पदमसरयकालसमयंसित्ति समयभाषया मार्गशीर्षपोषौ शरदभिधीयते तत्र प्रथमशरत्कालसमये मार्गशीर्षे, 'अप्प
बुट्टिकार्यसित्ति अल्पशब्दस्याभाववचनत्वादविद्यमानवर्ष इत्यर्थः, अन्ये त्वश्वयुकार्तिको शरदित्याहुः, अल्पवृष्टिकायत्वाच तत्रापि विहरता न दूषणमिति, एतच्चासङ्गत्तमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्त्तव्यत्वेनं पर्युषणाकल्पेऽभिहितत्वादिति । 'हरियगरेरिजमाणे'त्ति हरितक इतिकृत्वा रेरिजमाणेत्ति अतिशयेन राजमान इत्यर्थः । 'तए णं अहं । गोयमा! गोसाल मंखलिपुत्तं एवं वयासित्ति, इह यद्भगवतः पूर्वकालप्रतिपक्षमौनाभिग्रहस्यापि प्रत्युत्तरदानं तदेकादिकं वचनं मुत्कलमित्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति, 'तिलसंगलियाए'त्ति तिलफलिकायां 'ममं| पणिहाए'त्ति मां प्रणिधाय-मामाश्रित्याय मिथ्यावादी भवत्वितिविकल्यं कृत्वा, 'अभवद्दलए'त्ति अभ्ररूपं वारो-जलस्य दलिक-कारणमभ्रवादलकं 'पतणतणायह'त्ति प्रकर्षेण तणतणायते गर्जतीत्यर्थः 'नचोदगं'ति नात्युदकं यथा भवति 'नाइमट्टिय'ति नातिकई में यथा भवतीत्यर्थः 'पविरलपप्फुसियंति प्रविरलाः प्रस्मृशिका-विप्नुपो यत्र तत्तथा, 'रयरे
दीप
अनुक्रम [६४०]
गोशालक-चरित्रं
~238~