SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५४१] दीप अनुक्रम [६३९ ] [भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-], मूलं [५४१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः गोशालक चरित्रं - नुमतिमेदेन त्रिकरणशुद्धेन - मनोवाक्कायशुद्धेन 'वसुहारा बुद्ध'त्ति वसुधारा द्रव्यरूपा घारा दृष्टा 'अहो दानं ति | अहोशब्दो विस्मये 'कपत्थे नं'ति कृतार्थः- कृतस्वप्रयोजनः 'कयलक्खणेति कृतफलवलक्षण इत्यर्थः 'कथा में लोग'त्ति कृती शुभफलौ अवयवे समुदायोपचारात् टोकी-इहलोकपरलोकी 'जम्मजीवियफले'त्ति जन्मनो जीवितव्यस्य च यत्फलं तत्तथा 'तहारूवे साहु साहुरूवे'त्ति 'तथारूपे' तथाविधे अविज्ञातव्रत विशेष इत्यर्थः 'साथी' श्रमणे 'साधुरूपे' साध्वाकारे, 'धम्मंतेवासि' त्ति शिल्पादिग्रहणार्थमपि शिष्यो भवतीत्वत धम्र्मान्तेवासी, 'खज्जगविहीए'त्ति खण्डखाद्यादिलक्षणभोजनप्रकारेण 'सवकामगुणिएणं' ति सर्वे कामगुणा-अभिलापविषयभूता रसादयः सञ्जाता यत्र तत्सर्वकामगुणितं तेन 'परमन्त्रेणं'ति परमानेन रेग्या 'आयामेत्व'त्ति आचामितवान् तद्भोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्धार्थमाचमनं कारितवान् भोजितवानिति तात्पर्यार्थः । 'सग्भितरवाहिरिए' ति सहाभ्यन्तरेण विभागेन बाह्येन च यत्तत्तथा तत्र 'मग्गणगवेसणं' ति अन्वयतो मार्गणं व्यतिरेकतो | गवेषणं ततश्च समाहारद्वन्द्वः 'सुहं वत्ति श्रूयत इति श्रुतिः- शब्दस्तां चक्षुषा किल दृश्यमानोऽर्थः शब्देन निश्चीयत इति श्रुतिग्रहणं 'खुई बसि क्षवणं श्रुतिः-छीत्कृतं ताम्, एषाऽप्यदृश्यमनुष्यादिगमिका भवतीति गृहीता, 'पवत्तिं व ेत्ति प्रवृत्ति-वार्ता, साडियाओ' ति परिधानवस्त्राणि 'पाडियाओत्ति उत्तरीयवस्त्राणि, क्वचित् 'भंडिगाओ'त्ति दृश्यते | तत्र भण्डिका- रन्धनादिभाजनानि, 'माहणे आयामेति त्ति शाटिकादीनर्थान् ब्राह्मणान् लम्भयति शाटिकादीन् ब्राह्मणेभ्यो ददातीत्यर्थः, 'सउत्तरोई'ति सह उत्तरोष्ठेन सोत्तरीष्ठं-सरमश्रुकं यथा भवतीत्येवं 'मुंड' ति मुण्डनं कारयति For Parts Only ~236~ wor
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy