SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५४१] दीप अनुक्रम [६३९] व्याख्या- सबओ समंता मग्गणगधेसणं करेइ ममं सबओ जाव करेमाणे कोल्लागसंनिवेसस्स बहिया पणियभूमीए १४ गोशामज्ञप्तिःमए सद्धि अभिसमन्नागए, तए णं से गोसाले मंखलिपुत्ते हहतुढे मम लिक्खुत्तो आचाहिणं पयाहिणं जाव18 लकशते अभयदानमंसित्ता एवं बयासी-तुजसे गं भंते ! मम धम्मायरिया अहनं सुजसं अंतेवासी, तए णं अहं मोयमापन रावृत्ति गोसालस्स मंस्खलिपुत्तस्स एयमट्ठ पडिसुणेमि, तए णं अहं गोयमा ! गोसालेणं मखलिपुत्तेणं सदि पणियमू- गोशाल संगमः ॥६६॥ मीए छहासाइंलाभं अलाभं सुखं दुक्खं सकारमसकारं पञ्चणुन्भवमाणे अणिचजागरियं विहरित्था(सूत्रं५४१) । सू५४१ 'आगारवासमझे वसित्त'त्ति अगारवास-गृहवासमध्युष्य-आसेव्य एवं जहा भावणाएत्ति आचारद्वितीयश्रुतस्कन्धस्य पञ्चदशेऽध्ययने, अनेन चेदं सूचितं-समस्तपाइन्ने नाहं समणो होहं अम्मापियरंमि जीवंतेति समाता[ भिषह इत्यर्थः 'चिच्चा हिरनं चिचा सुवन्नं चिच्चा बल मित्यादीनि, 'पढमं वासंति विभक्तिपरिणामात् मान्यामति-18 |पचे प्रथम वर्षे 'मिस्साएत्ति निश्राय निश्नां कृत्वेत्यर्थः 'पढम अंतरावासंति विभक्तिपरिणामादेव प्रथमेऽन्तरं-अव सरो वर्षस्य-वृष्टेयंत्रासावन्तरवर्षः अथवाऽन्तरेऽपि-जिगमिषतक्षेत्रमप्राप्यापि यत्र सति साधुभिरवश्यमावासो विधीयते सोड-II 18|| स्तरावासो-वर्षाकालस्तत्र 'वासावासंति वर्षासुवासः-चातुर्मासिकमवस्थानं वर्षावासस्तमुपागतः-उपाश्रितः। दोर्ष वासंति |द्वितीये वो 'तंतुवायसाल'त्ति कुविन्दशाला'अंजलिमउलियहत्थे'त्ति अञ्जलिना मुकुलिती-मुकुलाकारौ कृती हस्ती येन स तथा, 'दवसुद्धणं'ति द्रव्यं-ओदनादिक शुद्ध-उद्गमादिदोषरहितं यत्र दाने तत्तथा तेन 'दायगसुद्धेणं'सिदत्वका शुद्धो ॥६६॥ यशंसादिदोषरहितत्वात तत्तथा तेन, एवमितरदपि, 'तिविहेण ति उक्तलक्षणेन त्रिविधेन, अथवा त्रिविपेन कृतकारिता-||४|| कs गोशालक-चरित्रं ~235
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy