________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५३९]
दीप अनुक्रम [६३७]
ति उद्देशमात्रेण 'इमाइंछ अणइकमणिजाईति इमानि षड् अनतिक्रमणीयानि-व्यभिचारयितुमशक्यानि 'वागरणाई' ति पृष्टेन सता यानि व्याक्रियन्ते-अभिधीयन्ते तानि व्याकरणानि पुरुषार्थोपयोगित्वाञ्चैतानि षडुक्कानि, अन्यथा नष्टमुष्टिचिन्तालूकाप्रभृतीन्यन्यान्यपि बहूनि निमित्तगोचरीभवन्तीति ॥ 'अजिणे जिणप्पलावि' ति अजिन:-अबीतरागः सन् जिनमात्मानं प्रकर्षेण लपतीत्येवंशीलो जिनप्रलापी, एवमम्यान्यपि पदानि वाच्यानि, नवरम् अर्हन्-पूनाई। केवली-परिपूर्णज्ञानादिः, किमुक्तं भवति !-'अजिणे' इत्यादि ।
तए णं सावस्थीए नगरीए सिंघाडगजाब पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खा जाव एवं परूवेति एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं?, तेणं कालेणं २ सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावी-12 रस्स जेट्टे अंतेवासी इंदभूतीणाम अणगारे गोयमगोत्तेणं जाव छटुंछट्टेणं एवं जहा वितियसए नियंटुद्देसप । जाव अडमाणे बहुजणसई निसामेति, बहुजणो अन्नमन्नस्स एवमाइक्खइ ४-एवं खलु देवाणुप्पिया। गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरति, से कहमेयं मन्ने एवं ?, तए णं भगवं गोयमे बहुजणस्स अंतियं एपमहूँ सोचा निसम्म जाव जायसढे जाव भत्तपाणं पडिदंसेति जाव पजुवासमाणे एवं व०-एवं खलु अहं भंते !तं चेव जाव जिणसई पगासेमाणे बिहरति से कह मेयं भंते! एवं ,तं इच्छामि णं भंते ! गोसालस्स मंखलिपुत्तस्स उट्टाणपरियाणियं परिकहियं, गोयमादी समणे भगवं महावीरे
AAAAACE
गोशालक-चरित्रं
~228