SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग -1, अंतर्-शतक -1, उद्देशक [-1, मूलं [५३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५३९] व्याख्याप्रज्ञप्ठिः अभयदेवी- या वृत्तिः ॥ ६५९॥ LCASSERRORISEX दीप अनुक्रम [६३७] इंसु, तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सवेसिं पाणाणं | १५ गोशाभू०जी० सत्ताणं इमाइंछ अणइकमणिज्जाइं वागरणाई वागरेति, तं०-लाभ अलाभं सुहं दुक्खं जीवियं लकशते षमरणं तहा। तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सावत्थीए। में इदिशाचर नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलिप्पलावी असवन्नू सबन्नुप्पलावी समागमः अजिणे जिणसई पगासेमाणे विहरद (सूत्रं ५३९)॥ तेण'मित्यादि,मखलिपुत्ते'त्ति मढल्यभिधानमङ्खस्य पुत्रः 'चउवीसवासपरियाए'त्ति चतुर्विंशतिवर्षप्रमाणप्रत्रज्यापर्याय दिसाचर'त्ति दिशं-मेरां चरन्ति-यान्ति मन्यन्ते भगवतो वयं शिष्या इति दिक्चराः देशाटा वा, दिकचरा भगवच्छिष्याः पार्श्वस्थीभूता इति टीकाकारः 'पासावचिज्जत्ति चूर्णिकार: 'अंतियं पाउभविज'त्ति समीपमागताः 'अट्ठविहं पुवगयं मग्गदसमं'ति अष्टविधम्-अष्टप्रकार निमित्तमिति शेषः, तच्चेदं-दिव्यं १ औत्पातं २ आन्तरिक्षं ३ भौमं ४ आङ्गं ५ स्वरं ६ लक्षणं ७ व्यञ्जनं ८ चेति, पूर्वगतं-पूर्वाभिधानश्रुतविशेषमध्यगतं, तथा मार्गौ-गीतमार्गनृत्यमार्गलक्षणौ सम्भाव्ये ते 'दसम'त्ति अत्र नवमशब्दस्य लुप्तस्य दर्शनानवमदशमाविति दृश्य, ततश्च मागी नवमदशमौ यत्र ६५९॥ तत्तथा, 'सएहि' २ ति स्वकैः २ स्वकीयैः २ मइदंसणेहि ति मतेः बुद्धर्मत्या वा दर्शनानि-प्रमेयस्य परिच्छेदनानि मतिदर्शनानि तैः 'निजूहंति'त्ति नियूथयन्ति पूर्वलक्षणश्रुतपर्याययूथान्निर्धारयन्ति उद्धरन्तीत्यर्थः "उवट्ठाइंसुत्ति उपस्थितवन्तः आश्रितवन्त इत्यर्थः, 'अगस्स'त्ति अष्टभेदस्य केणइत्ति केनचित्-तथाविधजनाविदितस्वरूपेण 'उल्लोयमेत्ते गोशालक-चरित्रं ~227
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy