________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग -1, अंतर्-शतक -1, उद्देशक [-1, मूलं [५३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
अथ पञ्चदशं गोशालकाख्यं शतकम् ॥
प्रत सूत्रांक [५३९]
दीप अनुक्रम [६३७]
व्याख्यातं चतुर्दशशतम् , अथ पञ्चदशमारभ्यते, तस्य चाय पूर्वेण सहाभिसम्बन्धा-अनन्तराते केवली रत्नप्रभादिकं वस्तु जानातीत्युक्तं तत्परिज्ञानं चात्मसम्बन्धि यथा भगवता श्रीमन्महावीरेण गौतमायाविर्भावितं गोशालकस्य | स्वशिष्याभासप नरकादिगतिमधिकृत्य तथाऽनेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
नमो सुपदेवयाए भगवईए । तेणं कालेणं २सावत्थी नाम नगरी होत्था चन्नओ, तीसे णं सावत्थीए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए तत्थ णं कोहए नाम चेइए होत्था वन्नओ, तत्थ णं सावस्थीए नगरीए हालाहला नाम कुंभकारी आजीविओवासिया परिवसति अहा जाव अपरिभूपा आजीवियसमयंसि लट्ठा गहियहा पुच्छियट्ठा विणिच्छियहा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो! आजीवियसमये अढे अयं परमट्टे सेसे अणटेत्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरइ । तेणं कालेणं २ गोसाले मंखलिपुत्ते चउचीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावर्णसि आजीवियसंघसंपरिबुडे आजीवियसमएर्ण अप्पाणं भावेमाणे विहरह, तए णं तस्स गोसा० मंखलिपु० अन्नदा कदापि इमे छ दिसाचरा| अंतियं पाउभविस्था, तंजहा-साणे कलंदे कणियारे अच्छि अग्गिवेसायणे अजुन्ने गोमायुपुत्ते, तए णं ते छ दिसाचरा अहविहं पुचगयं मग्गदसमं सतेहिं २ मतिदसणेहि निहंति स०२ गोसालं मखलिपुत्तं उबट्टा-151
अथ पंचदशमं शतकं आरभ्यते
गोशालक-चरित्रं
~226