________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [५३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
'केवली'त्यादि, इह केवलिशब्देन भवस्थकेवली गृह्यते उत्तरत्र सिद्धग्रहणादिति, 'आहोहियंति प्रतिनियतक्षेत्रावविज्ञानं 'परमाहोहिय'ति परमावधिक 'भासेज वत्ति भाषेतापृष्ट एव 'वागरेज'त्ति प्रष्टः सन् व्याकुर्यादिति 'ठाणं'ति
स्थान निषदनस्थानं त्वग्वनस्थानं चेति 'सेज्जति शय्यां-वसतिं 'निसीहियं ति अल्पतरकालिकां वसतिं 'चेएटिजत्ति कुर्यादिति ॥ चतुर्दशशते दशमः ।। १४-१० ।। समाप्तं च वृत्तितश्चतुर्दशं शतम् ॥१४॥
प्रत
सूत्रांक
[५३८]
चतुर्दशस्येह शतस्य वृत्तिर्येषां प्रभावेण कृता मयैपा । जयन्तु ते पूज्यजना जनानां, कल्याणसंसिद्धिपरस्वभावाः ॥१॥
दीप अनुक्रम [६३६]
॥ इति चन्द्रकुलनभोमृगाङ्कश्रीमदभयदेवमूरिचरविरचितविवरणयुतं चतुर्दशं शतं समाप्तम् ॥
Tuestirary.com
अत्र चतुर्दशमे शतके दशम-उद्देशक: परिसमाप्त:
तत् परिसमाप्ते चतुर्दशमं शतकं अपि समाप्तं
~225