SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [९], मूलं [५३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत नकालतयेत्यर्धः 'तेयलेस्सति तेजोलेश्यां-सुखासिका तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं सा च सुखासिकाहेतुरिति कारणे कार्योपचारात्तेजोलेश्याशब्देन सुखासिका विवक्षितेति, 'वीइवयंति' व्यतिब्रजन्ति व्यतिकामन्ति 'असुरिंदवज्जियाणं'ति चमरबलवर्जितानां 'तेण परं'ति ततः संवत्सरात्परतः 'सुक्केत्ति शुक्लो नामाभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, निरतिचारचरण इत्यन्ये, 'सुक्काभिजाइ'त्ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम्-"आकिञ्चन्य मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्व शुकमिदं खलु नियमात्संवत्सरादूर्द्धम् ॥१॥" एतच्च श्रमणविशेषमेवानित्योच्यते न पुनः सर्व एवैवंविधो भवतीति ॥ चतुर्दशशते नवमः ॥ १४-९॥ सूत्रांक [५३७] *** - 48 kg दीप अनुक्रम [६३५] ___ अनन्तरं शुक्ल उक्तः, स च तत्त्वतः केवलीति केवलिप्रभृत्यर्थप्रतिबद्धो दशम उद्देशकः, तस्य चेदमादिसूत्रम् केवली णं भंते ! छउमत्थं जाणइ पासइ, हंता जाणइ पासइ, जहा णं भंते ! केवली छउमत्थं जाणइ पासह तहा णं सिद्धेवि छउमत्थं जाणइ पासह, हंता जाणइ पासइ, केवली णं भंते ! आहोहियं जाणा पासइ, एवं चेव, एवं परमाहोहियं, एवं केबलिं एवं सिद्धं जाव जहा णं भंते ! केवली सिद्धं जाणइ8 पासइ तहा णं सिद्धेवि सिहं जाणइ पासह ?, हंता जाणइ पासह । केवली गं भंते ! भासेज वा| वागरेज वा , हंता भासेज वा वागरेज वा, जहा णं भंते ! केवली भासेज वा वागरेज वा तिहाणं मिद्धेवि भासेज वा वागरेज चा , णो तिणढे समद्दे, से केणद्वेणं भंते ! एवं बुच्चइ जहा। SAKASEAN For P OW अत्र चतुर्दशमे शतके नवम-उद्देशक: परिसमाप्त: अथ चतुर्दशमे शतके दशम-उद्देशक: आरब्ध: ~223
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy