________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [९], मूलं [५३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५३६]
दीप अनुक्रम [६३४]
व्याख्या-14 अन्वर्थवस्तु !, 'सुभे मूरिए'त्ति शुभस्वरूपं सूर्यवस्तु सूर्यविमानपृथिवीकायिकानामातपाभिधानपुण्यप्रकृत्युदयवर्तित्यात १४ शतके प्रज्ञप्तिःलोकेऽपि प्रशस्ततया प्रतीतत्वात् ज्योतिष्केन्द्रत्वाच्च, तथा शुभः सूर्यशब्दार्थस्तथाहि-सूरेभ्य:-क्षमातपोदानसङ्कामादिवी- उद्देशः अभयदेवी रेभ्यो हितः सूरेषु वा साधुः सूर्यः 'पभ'त्ति दीप्तिः छाया-शोभा प्रतिबिम्ब वा लेश्या-वर्णः ॥ लेश्याप्रक्रमादिदमाह- आत्तेतरपुया वृत्तिः
। जे इमे भंते ! अजताए समणा निग्गंथा विहरंति एते णं कस्स तेयलेस्सं बीतीवयंति १, गोयमा मास- लम परियाए समणे निग्गंधे वाणमंतराणं देवाणं तेयलेस्सं वीइवति दुमासपरियाए समणे निग्गंथे असुरिं-ट
निम्रन्थपदधज्जियाणं भवणवासीणं देवाणं तेयलेस्सं वीयीवयंति एवं एएणं अभिलावेणं तिमासपरियाए समणे नि असुरकुमाराणं देवाणं तेय. पजम्मासपरियाए सगहनक्षत्ततारारूवाणं जोतिसियाणं देवाणं तेय. पंच-
II
सिवाण वाणतया पर क्या सू मासपरियाए य सचंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणं तेय. छम्मासपरियाए समणे सोहम्मी-५३५-५३७ साणाणं देवाणं सत्समासपरियाए सणंकुमारमाहिंदाणं देवाणं० अट्टमासपरियाए बंभलोगलंतगाणं देवाणं तेय. नवमासपरियाए समणे महामुकासहस्साराणं देवाणं तेय० दसमासपरियाए आणयपाणयआरणशु-
याणं देवाणं. एकारसमासपरियाए गेवेजगाणं देवाण बारसमासपरियाए समणे निग्गंथे अणुत्तरोववाइयाणं है 8 देवाणं तेयलेस्सं वीपीवयंति, तेण परं सुक्क सुक्काभिजाए भवित्ता सओ पच्छा सिजाति जाव अंतं करेति DINNER द सेवं भंते ! सेवं भंतेत्ति जाब विहरति (सूत्र ५३७)॥१४-१॥ ॥ जे इमे इत्यादि, ये इमे प्रत्यक्षाः 'अजत्ताए'त्ति आर्यतया पापकर्मवहिर्भूततया अद्यतया वा-अधुनातनतया वर्तमा
~222