________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [५३५ + गाथा ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
488
प्रत
सूत्रांक
[५३५]
दीप अनुक्रम [६३२-६३३]
कतावि पियावि मणुनावि भाणियघा एए पंच दंडगा ॥ (सूत्र) देवे णं भंते ! महहिए जाव महेसक्खे स्वसहस्स| विउवित्ता पभू भासासहस्संभासित्तए?, हंता पभू, साणं भंते !कि एगा भासा भासासहस्सं?, गोयमा! 10 एगा णं सा भासा णो खलु तं भासासहरसं (सूत्रं ५३५)॥
'नेरइयाण'मित्यादि, 'अत्तत्ति आ-अभिविधिना त्रायन्ते-दुःखात् संरक्षन्ति सुखं चोत्पादयन्तीति आत्राः आप्ता वा-एकान्तहिताः, अत एव रमणीया इति वृद्घाख्यातं, एते च ये मनोज्ञाः प्राग व्याख्यातास्ते दृश्याः, तथा 'इडे'त्यादि प्राग्वत् । पुद्गलाधिकारादेवेदमाह-'देवे णमित्यादि, 'एगाणं सा भासा भास'त्ति एकाऽसौ भाषा, जीवै
कत्वेनोपयोगैकत्वात् , एकस्य जीवस्यैकदा एक एवोपयोग इष्यते, ततश्च यदा सत्याद्यन्यतरस्यां भाषायां वर्तते तदा 18|| नान्यस्यामित्येकैव भाषेति ॥ पुद्गलाधिकारादेवेदमाहला तेणं कालेणं २ भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणाकुसुमपुंजप्पकासं लोहितगं पासइ पासिसत्ता जायसहेजाव समुप्पन्नकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छद जाव नमंसित्ता जाव
एवं बयासी-किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स अट्टे , गोयमा ! सुभे सरिए सुभे मूरियस्स अढे । किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स पभाए एवं चेच, एवं छाया एवं लेस्सा (सूत्रं ५३६)॥ | तेण'मित्यादि, 'अचिरोद्गतम्' उद्गतमात्रमत एव बालसूर्य 'जासुमणाकुसुमप्पगासंति जासुमणा नाम वृक्षस्त|त्कुसुमप्रकाशमत एवं लोहितकमिति 'किमिदं ति किंस्वरूपमिदं सूर्यवस्तु, तथा किमिदं भदन्त ! सूर्यस्य-सूर्यशब्दस्यार्थः-13
SAMEmirathink
Maanasaram.org
...अत्र मूल संपादने सूत्र-क्रमांकने स्खलना संभाव्यते (ऊपर पहली लाईनमे || (सूत्र) ऐसा लिखा है, लेकिन वहां क्रम नहीं लिखा है।
~221