SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [५३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५३४] व्याख्या- योग्या लेश्या-कृष्णादिका कर्मणो वा लेश्या-'लिश श्लेषणे' इति वचनात् सम्बन्धः कर्मलेश्या तां न जानाति विशे- १४ शतके प्रज्ञधिः पतो न पश्यति च सामान्यतः, कृष्णादिलेश्यायाः कर्मद्रव्यश्लेषणस्य चातिसूक्ष्मत्वेन छद्मस्थज्ञानागोचरत्वात् , 'तं पुणउद्देशः अभयदेवी जीवति यो जीवः कर्मलेश्यावांस्तं पुनः 'जीवम्' आत्मानं 'सरूविति सह रूपेण-रूपरूपवतोरभेदाच्छरीरेण वर्तते | | | कर्मलेश्याया वृत्तिः२ ४ योऽसौ समासान्तविधेः सरूपी तं सरूपिणं सशरीरमित्यर्थः अत एव 'सकर्मलेश्यं कर्मलेश्यया सह वर्तमानं जानाति दर्शनावमा ॥६५५॥ शरीरस्य चक्षुर्माह्यत्वाजीवस्य च कथञ्चिच्छरीराव्यतिरेकादिति ॥ 'सरूविं सकम्मलेस्संति प्रागुक्तम् , अथ तदेवाधि कृत्य प्रश्नयन्नाह-अस्थि णमित्यादि, 'सरूविति सह रूपेण-मूर्ततया ये ते 'सरूपिणः' वर्णादिमन्तः 'सकम्मले४ स्स'त्ति पूर्ववत् 'पुद्गलाः स्कन्धरूपाः 'ओभासंति'त्ति प्रकाशन्ते 'लेसाओ'त्ति तेजांसि 'पहिया अभिनिस्सडा-४ है ओत्ति बहिस्तादभिनिःसृता-निर्गताः, इह च यद्यपि चन्द्रादिविमानपुद्गला एव पृथिवीकायिकत्वेन सचेतनत्वात्सकममलेश्यास्तथापि तन्निर्गतप्रकाशपुद्गलानां तहेतुकत्वेनोपचारात्सकर्मलेश्यत्वमवगन्तव्यमिति ॥ पुद्गलाधिकारादिदमाह नेरइयाणं भंते ! किं असा पोग्गला अणता पोग्गला?, गोयमा! नो अत्ता पोग्गला अणत्ता पोग्गला,| दाअसुरकुमाराणं भंते । किं असा पोग्गला अणत्ता पोग्गला ?, गोयमा ! अत्ता पोग्गला णो अणता पोग्ग-16 Vला, एवं जाय थणियकुमाराणं, पुदविकाइयाणं पुच्छा, गोयमा! अत्ताधि पोग्गला अणत्तावि पोग्गला, ६५५| 8 एवं जाव मणुस्साणं, चाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं, नेरइयाणं भंते ! किं इहा पो-|| है गला अणिवा पोग्गला ?, गोयमा ! नो इट्टा पोग्गला अणिहा पोग्गला जहा अत्ता भणिया एवं इद्वावि | दीप अनुक्रम [६३१] For P OW ~220
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy