SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [५३१-५३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ट प्रत सूत्रांक नद्या उभयतो यमकसमकाभिधानौ पर्वती स्तस्तेषु, 'कंचणपचएसुत्ति उत्तरकुरुषु शीतानदीसम्बन्धिनां पश्चाना नील-IN चदादिहदानां क्रमव्यवस्थिताना प्रत्येक पूर्वापरतटयोर्दश दश काश्चनाभिधाना गिरयः सन्ति ते च शतं भवन्ति, एवं 3 देवकुरुष्वपि शीतोदानद्याः सम्बन्धिनां निषदहदादीनां पञ्चानां महाहदानामिति, तदेवं द्वे शते, एवं धातकीखण्डपूर्वार्धादिष्वप्यतस्तेष्विति ॥ चतुर्दशशतेऽष्टमः ॥ १४-८॥ [५३१ -५३३] OCCASESCACARE दीप | अनन्तरोद्देशकान्त्यसूत्रेषु देवानां चित्राविषयं सामर्थ्यमुक्त, तस्मिंश्च सत्यपि यथा तेषां स्वकर्मलेश्यापरिज्ञानसाPामर्थ्य कथञ्चिन्नास्ति तथा साधोरपीत्याद्यर्थनिर्णयार्थो नवमोद्देशकोऽभिधीयते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्४ा अणगारे णं भंते ! भाषियप्पा अप्पणो कम्मलेस्सं न जाणइन पासह तं पुण जीवं सरूविं सकम्मलेस्स जाणइ पासइ ?, हंता गोयमा ! अणगारे णं भावियप्पा अप्पणो जाव पासति ।। अस्थि णं भंते ! सरूवी सकम्मलेस्सा पोग्गला ओभासंति ४ ?, हंता अस्थि ॥ कयरे णं भंते ! सरूपी सकम्मलेस्सा पोग्गला ओभा संति जाच पभासें ति ?, गोयमा ! जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेस्साओ पहिया है अभिनिस्सडाओ ताओ ओभासंति पभाति एवं एएणं गोयमा! ते सरूवी सकम्मलेस्सा पोग्गला ओभासंति ४ (सूत्रं ५३४)। 'अणगारे 'मित्यादि, अनगारः 'भावितात्मा' संयमभावनया बासितान्तःकरणः आत्मनः सम्बन्धिनी कर्मयो| अनुक्रम [६२८ -६३०] च्या . . . अत्र चतुर्दशमे शतके अष्टम-उद्देशक: परिसमाप्त: अथ चतुर्दशमे शतके नवम-उद्देशक: आरब्धः ~219~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy