SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [५३१-५३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५३१ -५३३] दीप अनुक्रम व्याख्या-13 प्रक्षेपणं कथं तदानीं करोति !, उच्यते, 'छिदिया छिंदिया व 'ति छित्त्वा २ क्षुरप्रादिना कृष्माण्डादिकमिव श्लक्ष्ण-||१४ शतके प्रज्ञप्तिः खण्डीकृत्येत्यर्थः, वाशब्दो विकल्पार्थः प्रक्षिपेत् कमण्डल्या, 'भिंदिय'त्ति विदार्योर्द्धपाटनेन शाटकादिकमिव, 'कहियत्ति उद्देशः अभयदेवीकुट्टयित्वा उदूखलादी तिलादिकमिव, 'चुन्निय'त्ति चूर्णयित्वा शिलायां शिलापुत्रकादिना गन्धद्रव्यादिकमिव 'ततो अव्यानाध या वृत्तिः२६ पच्छ'त्ति कमण्डलुप्रक्षेपणानन्तरमित्यर्थः 'परिसंघाएजत्ति मीलयेदित्यर्थः 'एमुहुमं च णं पक्खिवेजति कमण्डल्या सामध्ये श शक्तिःज ॥६५४॥ || मिति प्रकृतं । 'जभग'त्ति जृम्भन्ते-विजृम्भन्ते स्वच्छन्दचारितया चेष्टन्ते ये ते जम्भका:-तिर्यग्लोकवासिनो व्यन्तर-12 म्भकाः देवाः, 'पमुहयपकीलिय'त्ति प्रमुदिताश्च ते-तोषयन्तः प्रक्रीडिताश्च-प्रकृष्टक्रीडाः प्रमुदितमकीडिताः, 'कंदप्परइति || सू५३३ अत्यर्थ केलिरतिकाः 'मोहणसील'त्ति निधुवनशीलाः 'अजसंति उपलक्षणत्वादस्थान) प्रामुयात् 'जसंति उपलक्षण-12 दत्वादस्यार्थ-वैक्रियलन्ध्यादिकं प्राप्नुयात् वैरखामिवत् शापानुग्रहकरणसमर्थत्वात् तच्छीलत्वाच्च तेषामिति । 'अन्नज-18 भये त्यादि अन्ने-भोजनविषये तदभावसावाल्पत्वबहुत्वसरसत्वनीरसत्वादिकरणतो जृम्भन्ते-विजृम्भन्ते ये ते तथा, एवं पानादिष्वपि वाच्य, नवरं 'लेणं'ति लयन-गृहं 'पुष्फफलजंभगत्ति उभयजृम्भकाः, एतस्य च स्थाने 'मंतजंभगति वाचनान्तरे दृश्यते, 'अवियराजभग'त्ति अव्यक्ता अन्नाद्यविभागेन जृम्भका ये ते तथा, क्वचित्तु 'अहिवहभग'त्ति दृश्यते तत्र चाधिपती-राजादिनायकविषये जृम्भका ये ते तथा, 'सवेस चेव दीहवेपहेस'त्ति 'सर्वेषु' प्रतिक्षेत्रं तेषां ॥५४॥ भावात् सप्तत्यधिकशतसमयेषु 'दीर्घविजयाईषु' पर्वतविशेषेषु, दीर्घग्रहणं च वर्तुलविजया व्यवच्छेदार्थ, 'चित्तवि-10 चित्तजमगपधएम'त्ति देवकुरुषु शीतोदानद्या उभयपार्श्वतश्चित्रकूटो विचित्रकूटश्च पर्वतः, तथोत्तरकुरुषु शीताभिधान-| [६२८ -६३०] ~218~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy