SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [८], मूलं [५३१-५३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५३१-५३३] दीप जंभया देवा ?, हंता अस्थि से केण?णं भंते! एवं बुच्चइ जंभया देवा जंभया देवा ?, गोयमा ! जंभगा णं देवा निचं पमुइयपक्की लिया कंदप्परतिमोहणसीला जन्नं ते देवे कुद्धे पासेजा से णं पुरिसे महंतं अयसं पाउणिज्जा |जे णं ते देवे तुढे पासेजा से णं महंतं जसं पाउणेजा, से तेणटेणं गोयमा ! जंभगा देवा २॥ कतिविहाणं भंते ! भगा देवा पण्णत्ता ?, गोयमा ! दसविहा पण्णता, तंजहा-अन्नजंभगा पाणजंभगा वत्थजभगा लेणशंभगा सयणजंभगा पुष्फजंभगा फलजभगा पुष्फफलजंभगा बिजाजभगा अवियराजंभगा, जंभगा णं भंते ! देवा कहिं वसहि उति ?, गोयमा! सबेसु चेव दीहवेयहुसु चित्तविचित्तजमगपवएम कंचणपञ्च एसु य एत्थ णं जंभगा देवा वसहिं उति । जंभगाणं भंते ! देवाणं केवतियं कालं ठिती पण्णसा', गोदायमा ! एग पलिओवमं ठिती पण्णता । सेवं भंते ! सेवं भंतेत्ति जाव विहरति (सूत्रं ५३३)॥१४-८॥ तत्र च 'अबावाह'त्ति व्याचाधन्ते-परं पीडयन्तीति व्याबाधास्तनिषेधादच्यावाधाः, ते च लोकान्तिकदेवमध्यगता द्रष्टव्याः, यदाह-"सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिया अवाबाहा अग्गिचा चेव रिहा य ॥१॥" इति [ सारस्वता आदित्या वहयो वरुणाश्च गर्दतोयाश्च तुषिता अव्यावाधा अग्यर्चाश्चैव रिष्ठाश्च ॥] 'अच्छिपरांसि' अक्षिपत्रे-अक्षिपक्ष्मणि 'आवाहं वत्ति ईपद्वाधा पवाहं वत्ति प्रकृष्टवाधां 'वावाति कचित् तत्र तु 'व्यायाधी' विशिटामाबाधां 'छविच्छेयं ति शरीरच्छेदम् 'एमुहुमं च णति 'इति सूक्ष्मम्' एवं सूक्ष्मं यथा भवत्येवमुपदर्शयेन्नाव्यविधिमिति प्रकृतं । 'सपाणिण'त्ति स्वकपाणिना से कह मियाणि पकरेइत्ति यदि शकः शिरसः कमण्डल्या प्रक्षेपणे प्रभुस्त अनुक्रम %-2562-5-15% [६२८ -६३०] % % ~217
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy