________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [५२९-५३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५२९-५३०]
दीप
व्याख्या- कृत्वा महालोकं गताः परलोकस्य चाराधका इति । 'घरसए' इत्यत्र 'एवं जहे'त्यादिना यत्सूचितं तदर्थतो लेशेनैवंद १४ शतके प्रज्ञप्तिः दृश्य-भुझे क्सति चेति, एतच्च श्रुत्वा गौतम आह-कथमेतद् भदन्त, ततो भगवानुवाच-गौतम ! सत्यमेतेद्, यत
८ उद्देशः अभयदेवी-दस्तस्य वैक्रियलब्धिरस्ति ततो जनविस्मापनहेतोरेवं कुरुते, ततो गौतम उवाच-प्रव्रजिष्यत्येव(प) भगवतां समीपे ,भगवानु-४
अम्मडशिया वृत्तिः वाच-नव,केवलमयमधिगतजीवाजीवत्वादिगुणः कृतानशनो ब्रह्मलोके गमिष्यति, ततश्युतश्च महाविदेहे दृढप्रतिज्ञाभिधानो
ष्याः अम्म
डासू५२९॥६५॥ 8 महर्दिको भूत्वा सेत्स्यतीति ॥ अयमेतच्छिष्याश्च देवतयोसन्ना इति देवाधिकाराद्देववक्तव्यतासूत्राण्युद्देशकसमाप्तिं यावत्
५३३ दि अस्थि णं भंते ! अवायाहा देवा अवायाहा देवा !, हंता अस्थि, से केणटेणं भंते ! एवं बुचड़ अधावाहा:
देवा २१, गोयमा ! पभू णं एगमेगे अबाबाहे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिवं देविहि 18/दिवं देवजुतिं दिवं देवजुर्ति दिवं देवाणुभागं दिवं बत्तीसतिविहं नट्टविहिं उवदंसेत्तए,णो चेवणं तस्स पुरिसस्स |किंचि आवाहं वा वावाहं वा उप्पाएइ छविच्छेयं वा करेंति, एसुहुमं च णं उवदंसेज्जा, से तेणडेणं जाव
अवाबाहा २ देवा २(सत्रं ५३१)।पभू णं भंते ! सक्के देविंदे देवराया पुरिसस्स सीसं पाणिणा असिणा उछिदित्ता कमंडलुमि पक्खिवित्तए १, हता पभू, से कह मिदाणिं पकरेति !, गोयमा ! छिदिया २चणं पक्विवेजा भिंदिया भिदिया च णं पक्खिवेजा कोहिया कोट्टिया च णं पक्खिवेजा चुन्निया युनिया च णं
॥५३॥ पक्खिवेजा तो पच्छा खियामेव पडिसंघाएजा नो चेव णं तस्स पुरिसस्स किंचि आवाहं वा वायाहं वा है। उप्पाएजा छविच्छेदं पुण करेति, एसुहमं च णं पक्विवेजा (सूत्रं ५३२) । अन्थि णं भंते ! जंभया देवा
अनुक्रम [६२६-६२७]
~216