SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [८], मूलं [५२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५२८] हीवे २ भारहे वासे पाडलिपुसे नाम नगरे पाडलिरुक्खत्ताए पचायाहिति, से णं तत्थ अचियवंदिय जाव | भविस्सति, से णं भंते ! अर्णतरं उच्चत्तित्ता सेसं तं चेव जाव अंतं काहिति (सूत्रं ५२८)। ___ 'एस णमित्यादि, 'दिचे 'त्ति प्रधानः 'सचोवाए'त्ति 'सत्यावपातः' सफलसेवः, कस्मादेवमित्यत आह-'सन्निहियपाडिहेरे'त्ति संनिहित-विहितं प्रातिहार्य-प्रतीहारकर्म सांनिध्यं देवेन यस्य स तथा । 'साललट्ठिय'त्ति शालयष्टिका, इह च यद्यपि शालवृक्षादावनेके जीवा भवन्ति तथाऽपि प्रथमजीवापेक्षं सूत्रत्रयमभिनेतंव्यं १। एवंविधप्रश्नाश्च वनस्पतीनां | जीवत्वमश्रद्दधानं श्रोतारमपेक्ष्य भगवता गौतमेन कृता इत्यबसेयमिति ।। गतिप्रक्रमादिदमाह तेणं कालेणं तेणं समएणं अम्मडस्स परिवायगस्स सत्स अंतेवासीसया गिम्हकालसमयंसि एवं जहा उवावाइए जाच आराहगा (सूत्रं ५२९)। बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खइ एवं खलु अम्मडे परिवायए कंपिल्लपुरे नगरे घरसए एवं जहा उववाइए अम्मडस्स वत्तवया जाव दहप्पइपणो अंतं काहिति(सूत्रं५३०)॥181 तेणमित्यादि, 'एवं जहा उपवाइए जाव आराहग'त्ति इह यावत्करणादिदमर्थतो लेशेन दृश्य-ग्रीष्मकालसमये गङ्गाया उभयकूलतः काम्पिल्यपुरात् पुरिमतालपुरं संप्रस्थितानि ततस्तेषामटवीमनुप्रविष्टानां पूर्वगृहीतमुदकं परिभुज्यमानं क्षीणं ततस्ते तृष्णाभिभूता उदकदातारमलभमाना अदत्तं च तदगृहन्तोऽहन्नमस्कारपूर्वकमनशनप्रतिपत्त्या कालं १ प्रत्यासत्तेः सप्तमोद्देशकबक्तव्यतास्थानं यद् राजगृहं चैत्यं गुणशीलकं पृथ्वीशिलापट्टकश्च तत्रत्या वृक्षा एते समवसेयाः । अन्येप्यनेकेषु | जीयेषु सरखपि समसावयवव्याप्येकोऽस्ति वृक्षजीवः इति सूत्र० आहारपरिज्ञाध्ययने ] दीप अनुक्रम [६२५] ARRORSRENESS ~215
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy