SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [८], मूलं [५२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५२७] कप्पस्स केवतियं एवं चेक, लंतयस्स णं भंते ! महासुक्कस्स य कप्पस्स केवतियं एवं चेव, एवं महासुक्कस्स कप्पस्स सहस्सारस्स य, एवं सहस्सारस्स आणयपाणयकप्पाणं, एवं आणयपाणयाण य कप्पाणं आरणक्षु याण य कप्पाण, एवं आरणशुयाणं गेविजबिमाणाण य, एवं गेविजविमाणाणं अणुत्तरविमाणाण या अणुत्तिरविमाणाणं भंते। ईसिंपदभाराए य पुलवीए केवतिए पुच्छा, गोयमा ! दुवालसजोयणे अवाहाए अंतरे पण्णत्ते, ईसिंपठभाराए णं भंते ! पुढवीए अलोगस्स य केवतिए अवाहाए पुच्छा, गोयमा ! देसूर्ण जोयणं| अवाहाए अंतरे पपणसे (सूत्र ५२७)॥ 'इमीसे ण मित्यादि, 'अवाहाए अंतरे त्ति बाधा-परस्परसंश्लेषतः पीडनं न बाधा अबाधा तया अबाधया यदन्तरं व्यवधानमित्यर्थः, इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्तमानो दृष्टस्ततस्तव्यवच्छेदेन व्यवधानार्थपरिग्रहार्थमबाधाग्रहण, 'असंखेजाई जोयणसहस्साईति इह योजनं प्रायः प्रमाणाङ्गलनिष्पन्नं ग्राह्य, “नगपुढविविमाणाई मिणसु पमाणंगुदालेणं तु ।" [नगपृथिवीविमानानि प्रमाणाङ्गुलेन मिनु । ] इत्यत्र नगादिग्रहणस्योपलक्षणत्वादन्यथाऽऽदित्यप्रकाशादेरपि प्रमाणयोजनाप्रमेयता स्थात्, तथा चाधोलोकयामेषु तत्प्रकाशाप्राप्तिः प्रामोत्यात्माकुलस्यानियतत्वेनाव्यवहारा तया रविप्रकाशस्योच्छ्ययोजनप्रमेयत्वात् , तस्य चातिलघुत्वेन प्रमाणयोजनप्रमितक्षेत्राणामव्याप्तिरिति, यंञ्चेहेपत्याट्रा ग्भारायाः पृथिव्या लोकान्तस्य चान्तरं तदुच्छ्याङ्गुलनिष्पन्नयोजनप्रमेयमित्यनुमीयते, यतस्तस्य योजमस्योपरितनकोशस्य षड्भागे सिद्धावगाहना धनुविभागयुक्तत्रयस्त्रिंशदधिकधनुःशतत्रयमानाभिहिता, सा चोच्छ्ययोजनाश्रयणत एव युज्यत ASSROSTERDERARMS दीप अनुक्रम [६२४] IRomarary ~2134
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy