SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [५२५-५२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५२५-५२६] व्याख्या-1 तिका इत्यनुत्तरोपपातिकदेवप्ररूपणाय सूत्रद्वयमभिधातुमाह--'अस्थि णमित्यादि, 'अणुत्तरोक्याइय'त्ति अनुत्तर:- १४ शतके प्रज्ञप्तिः सर्वप्रधानोऽनुत्तरशब्दादिविषययोगात् उपपातो-जन्म अनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः, 'जावइयं 8-18८ उद्देश: अभयदेवी-13 भत्तिए'इत्यादि किल षष्ठभक्तिकः सुसाधुर्यावत् कर्म क्षपयति एतावता कविशेषेण-अनिर्जीर्णेनानुत्तरोपपातिका देवाट पृथ्च्याद्यन्त या वृत्तिः उत्पन्ना इति ॥ चतुर्दशशते सप्तमः ॥ १४-७ ॥ रंसू ५२७ ॥६५॥ ___सप्तमे तुल्यतारूपो वस्तुनो धमोंऽभिहितः, अष्टमे त्वन्तररूपः स एवाभिधीयते इत्येवंसम्बधस्यास्पेदमादिसूत्रम् इमीसे णं भंते ! रयणप्पभाए पुढवीए सकरप्पभाए य पुढवीए केवतियं अवाहाए अंतरे पण्णत्ते, गोयमा ! असंखेजाई जोयणसहस्साई अवाहाए अंतरे पष्णत्ते, सकरप्पभाए णं भंते ! पुढवीए वास्लुयप्पभाए य पुढवीए केवतियं एवं चेव एवं जाव तमाए अहेसत्तमाए य, अहेसत्समाए णं भंते ! पुढवीए अलोगस्स य केवतियं आवाहाए अंतरे पण्णत्ते ?, गोयमा ! असंखेजाई जोयणसहस्साई आवाहाए अंतरे पण्णत्ते । इभीसे णं भंते । रयणप्पभाए पुढवीए जोतिसस्स य केवतियं पुच्छा, गोयमा सत्तनउए जोयणसए आचाहाए अंतरे पण्णसे, जोतिसस्स गंभंते ! सोहम्मीसाणाण य कप्पाणं केवतियं पुच्छा, गोयमा ! ॥६५॥ | असंखेजाई जोयण जाव अंतरे पण्णत्ते, सोहम्मीसाणाणं भंते ! सणकुमारमा हिंदाण य केवतियं एवं चेव, सणंकुमारमाहिंदाणं भंते !बंभलोगस्स कप्पस्स य केवतियं एवं चेव, यंभलोगस्स णं भंते ! संतगस्स य| दीप अनुक्रम [६२२-६२३] अत्र चतुर्दशमे शतके सप्तम-उद्देशक: परिसमाप्त: अथ चतुर्दशमे शतके अष्टम-उद्देशक: आरब्ध: ~212~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy