________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [५२५-५२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५२५-५२६]
व्याख्या-1 तिका इत्यनुत्तरोपपातिकदेवप्ररूपणाय सूत्रद्वयमभिधातुमाह--'अस्थि णमित्यादि, 'अणुत्तरोक्याइय'त्ति अनुत्तर:- १४ शतके प्रज्ञप्तिः सर्वप्रधानोऽनुत्तरशब्दादिविषययोगात् उपपातो-जन्म अनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः, 'जावइयं 8-18८ उद्देश: अभयदेवी-13
भत्तिए'इत्यादि किल षष्ठभक्तिकः सुसाधुर्यावत् कर्म क्षपयति एतावता कविशेषेण-अनिर्जीर्णेनानुत्तरोपपातिका देवाट पृथ्च्याद्यन्त या वृत्तिः उत्पन्ना इति ॥ चतुर्दशशते सप्तमः ॥ १४-७ ॥
रंसू ५२७ ॥६५॥
___सप्तमे तुल्यतारूपो वस्तुनो धमोंऽभिहितः, अष्टमे त्वन्तररूपः स एवाभिधीयते इत्येवंसम्बधस्यास्पेदमादिसूत्रम्
इमीसे णं भंते ! रयणप्पभाए पुढवीए सकरप्पभाए य पुढवीए केवतियं अवाहाए अंतरे पण्णत्ते, गोयमा ! असंखेजाई जोयणसहस्साई अवाहाए अंतरे पष्णत्ते, सकरप्पभाए णं भंते ! पुढवीए वास्लुयप्पभाए य पुढवीए केवतियं एवं चेव एवं जाव तमाए अहेसत्तमाए य, अहेसत्समाए णं भंते ! पुढवीए अलोगस्स य केवतियं आवाहाए अंतरे पण्णत्ते ?, गोयमा ! असंखेजाई जोयणसहस्साई आवाहाए अंतरे पण्णत्ते । इभीसे णं भंते । रयणप्पभाए पुढवीए जोतिसस्स य केवतियं पुच्छा, गोयमा सत्तनउए जोयणसए आचाहाए अंतरे पण्णसे, जोतिसस्स गंभंते ! सोहम्मीसाणाण य कप्पाणं केवतियं पुच्छा, गोयमा !
॥६५॥ | असंखेजाई जोयण जाव अंतरे पण्णत्ते, सोहम्मीसाणाणं भंते ! सणकुमारमा हिंदाण य केवतियं एवं चेव, सणंकुमारमाहिंदाणं भंते !बंभलोगस्स कप्पस्स य केवतियं एवं चेव, यंभलोगस्स णं भंते ! संतगस्स य|
दीप अनुक्रम [६२२-६२३]
अत्र चतुर्दशमे शतके सप्तम-उद्देशक: परिसमाप्त: अथ चतुर्दशमे शतके अष्टम-उद्देशक: आरब्ध:
~212~