SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५२३] दीप अनुक्रम [६२०] [भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्ति:) शतक [१४], वर्ग [–], अंतर् शतक [ - ], उद्देशक [७], मूलं [५२३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः तथा न्यग्रोधपरिमण्डलमपीत्यर्थः, न्यग्रोधो वटवृक्षस्तद्वत्परिमण्डलं नाभीत उपरि चतुरस्रलक्षणयुक्तमधश्च तदनुरूपं न | भवति तस्मात्प्रमाणाद्धीनतरमिति, 'एवं जाव हुंडे'त्ति इह यावत्करणात् 'साई खुजे वामणे'त्ति दृश्यं तत्र 'साइ'त्ति | सादि नाभीतोऽधश्चतुरस्रलक्षणयुक्तमुपरि च तदनुरूपं न भवति, 'खुज्योति कुजं ग्रीवादी हस्तपादयोश्चतुरश्रलक्षणयुक्तं सङ्गितविकृतमध्यं, 'वामणे' त्ति वामनं लक्षणयुक्तमध्ये ग्रीवादी हस्तपादयोरप्यादिलक्षणन्यूनं, 'हुंडे' त्ति हुण्डं प्रायः सर्वावयवेष्वादिलक्षणविसंवादोपेतमिति ॥ अनन्तरं संस्थानवक्तव्यतोक्ता, अथ संस्थानवतोऽनगारस्य वक्तव्यताविशेषमभिधा तुकाम आह भत्तपचक्वायए णं भंते! अणगारे मुछिए जाव अज्झोवबन्ने आहारमाहारेति अहे णं वीससाए काल | करेति तओ पच्छा अमुच्छिए अगिद्धे जाव अणज्झोववन्ने आहारमाहारेति ?, हंता गोयमा ! भत्तपच्चक्खायए णं अणगारे तं चेव, से केणद्वेणं भन्ते ! एवं बु० भत्तपञ्चक्वायए णं तं चैव ?, गोयमा ! भत्तपञ्चक्खायए णं अणगारे [मुच्छिए] मुच्छिए जाव अज्झोवयन्ने भवइ अहे णंबीससाए कालं करेइ तओ पच्छा अमुच्छिए जाव आहारे भव से तेणद्वेणं गोयमा ! जाव आहारमाहारेति (सूत्रं ५२४ ) ॥ ''त्यादि, तत्र 'पञ्चक्रखायए णं'ति अनशनी 'मूच्छितः' सञ्जातमूर्च्छ:- जाताहारसंरक्षणानुबन्धः तद्दोषविषये वा मूढः 'मूर्च्छा मोहसमुच्छ्राययोः' इति वचनात् यावत्करणादिदं दृश्यं— 'गढिए' ग्रथित आहारविषय स्नेहतन्तुभिः | संदर्भितः 'ग्रन्थ श्रन्थ संदर्भ' इति वचनात् 'गिद्धे' गृद्धः प्राप्ताहारे आसक्तोऽतृप्तत्वेन वा तदाकाङ्क्षावान् 'गृघु अभिकाङ्क्षायाम् Ja Education Imman For P&Fran ~209~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy