SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर-शतक [-], उद्देशक [७], मूलं [५२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: |१४ शतके प्रत सूत्रांक तुल्यता [५२३] व्याख्या- निवृत्तः औपशमिकः-सम्यग्दर्शनादि, 'खइए'त्ति क्षयः-कर्माभावः स एव क्षायिकः क्षयेण वा निवृत्तः क्षायिकः-केवल- प्रज्ञप्तिः ज्ञानादिः, 'खओवसमिए'त्ति क्षयेण-उदयप्राप्तकर्मणो विनाशेन सहोपशमो-विष्कम्भितोदयत्वं क्षयोपशमः स एव ७ उद्देश: अभयदेवी साक्षायोपशमिका-क्रियामात्रमेव क्षयोपशमेन वा निवृत्तः क्षायोपशमिकः-मतिज्ञानादिपर्यायविशेषः, नन्वीपशमिकस्य क्षायो- द्रव्यादि या वृत्तिः२ पशमिकस्य च का प्रतिविशेषः, उभयत्राप्युदीर्णस्य शयस्यानुदीर्णस्य चोपशमस्य भावात् , उच्यते, क्षायोपशमिके विपा-3 ॥६४९॥ | कवेदनमेव नास्ति प्रदेशवेदनं पुनरस्त्येव, औपशमिके तु प्रदेशवेदनमपि नास्तीति, 'पारिणामिए'त्ति परिणमनं परिणामः सू१२३ स एव पारिणामिकः, 'सशिवाइए'त्ति सन्निपातः-औदयिकादिभावानां व्यादिसंयोगस्तेन निवृत्तः साग्निपातिकः । 'संठाणतुल्लए'त्ति संस्थान-आकृतिविशेषः, तच्च द्वेधा-जीवाजीवभेदात् , तत्राजीवसंस्थानं पञ्चधा, तत्र 'परिमंडले संठाणे त्ति परिमण्डलसंस्थानं बहिस्ताद्वृत्ताकारं मध्ये शुषिरं यथा वलयस्य, तच्च द्वेधा-धनप्रतरभेदात्, 'वहे'त्ति वृत्त-परिमण्डलमे वान्तःशुपिररहितं यथा कुलालचक्रस्य, इदमपि द्वेधा-धनप्रतरभेदात्, पुनरेकैकं द्विधा-समसायविषमसमप्रदेशभेदात्, ला एवं व्यस्त्रं चतुरनं च, नवरं 'त्र्यनं' त्रिकोणं शृङ्गाटकस्येव चतुरनं तु चतुष्कोणं यथा कुम्भिकायाः, आयतदीर्घ यथा| दण्डस्य, तच त्रेधा-श्रेण्यायतप्रतरायतघनायतभेदात्, पुनरेकै द्विधा-समसयविषमसषप्रदेशभेदात्, इदं च पञ्चवि|| धमपि विश्रसाप्रयोगाभ्यां भवति, जीवसंस्थानं तु संस्थानाभिधाननामकर्मोत्तरप्रकृत्युदयसम्पाद्यो जीवानामाकारः, तब ॥६४९॥ दापोढा, तत्राय 'समचउरंसेति तुल्यारोहपरिणाहं सम्पूर्णाङ्गावयवं स्वाङ्गलाष्टशतोच्छ्यं समचतुरस्र, तुल्यारोहपरिणाहत्वेन ||5| समत्वात् पूर्णावयवत्वेन च चतुरस्त्रत्वात्तस्य, चतुरस्र सङ्गतमिति पर्यायी, 'एवं परिमंडलेवित्ति यथा समचतुरस्रमुक्त | दीप अनुक्रम [६२०] SCACASSES ~208~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy