________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [५२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५२३]
परंसे आयए, समचरंससंधाणे समचरंसस्स संठाणस्स संठाणओ तल्ले समचउरंसे संठाणे समचउरससंठाणवइरित्तस्स संठाणस्स संठाणओ नो तुल्ले एवं परिमंडले एवं जाव हुंडे, से तेण जाच संठाणतुल्लए सं०२ (सूत्रं ५२३)॥ | 'कइविहे इत्यादि, तुल्यं समं तदेव तुल्यक दवतुल्लए'त्ति द्रव्यतः एकाणुकाद्यपेक्षया तुल्यकं द्रव्यतुल्यकम् , अथवा द्रव्यं चतत्तुल्यकं च द्रव्यान्तरेणेति द्रव्यतुल्यकं विशेषणव्यत्ययात्, 'खेत्ततुल्लए'त्ति क्षेत्रतः-एकप्रदेशावगाढत्वादिना तुल्यक क्षेत्रतुल्यकम् , एवं शेषाण्यपि, नवरं भवो-नारकादिःभावो-वर्णादिरीदयिकादिर्वा संस्थान-परिमण्डलादिः, इह च तुल्यव्यतिरिकमतुल्यं भवतीति तदपीह व्याख्यास्यते, 'तुल्लसंखेजपएसिए'त्ति तुल्या-समानाः सङ्ख्ययाः प्रेदशा यत्र स तथा, तुल्यग्रहणमिह ।
सङ्ख्यातत्वस्य सङ्गयातभेदत्वान्न सनातमात्रेण तुल्यताऽस्य स्याद् अपितु समानसङ्ख्यत्वेनेत्यस्यार्थस्य प्रतिपादनार्थम्, एवमन्यत्रादापीति, याचेहानन्तक्षेत्रप्रदेशावगाढत्वमनन्तसमयस्थायित्वं च नोक्तं तदवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्यान
न्तानामभावादिति । भवट्ठयाए'त्ति भव एवार्थों भवार्थस्तद्धावस्तत्ता तया भवार्थतया, 'उदइए भावे'त्ति उदयः-कर्मणां विपाकः स एचौदयिकः-क्रियामात्र अथवा उदयेन निष्पन्नः औदयिको भावो-नारकत्वादिपर्यायविशेषः औदयिकस्य भावस्य 5 नारकत्वादेर्भावतो-भावसामान्यमाश्रित्य तुल्यः-समः, एवं उपसमिए'त्ति औपशमिकोऽप्येवं वाच्यः, तथाहि-'उपसमिए भावे उपसमियस्स भावस्स भावओ तुल्ले उपसमिए भावे उपसमियवारित्तस्स भावस्स भावओ नोतुल्ले'त्ति, एवं शेपेष्वपि वाच्यं, तत्रोपशमः-उदीर्णस्य कर्मणः क्षयोऽनुदीर्णस्य विष्कम्भितोदयत्वं स एवापशमिकः-क्रियामात्र उपशमेन वा
दीप अनुक्रम [६२०]
9CCC0CROSAGRESCRICKR
X
ध्या.१०९
For P
OW
Iail
~207~