________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [५२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५२४]
द इति वचनात् 'अज्झोववन्ने त्ति अध्युपपन्नः-अप्राप्ताहारचिन्तामाधिक्येनोपपन्नः 'आहार' वायुतैलाभ्यङ्गादिकमोदना- १४ शतके व्याख्याप्रज्ञप्तिः
दिक वाऽभ्यवहार्य तीव्रक्षुद्वेदनीयकर्मोदयादसमाधी सति तदुपशमनाय प्रयुक्तम् 'आहारयति' उपभुते, 'अहे गं'ति उद्देशः अभयदेवी-18'अर्थ' आहारानन्तरं 'विश्रसया' स्वभावत एव 'कालं ति कालो-मरणं काल इव कालो मारणान्तिकसमुद्घातस्तं 'करो- अनशनिन या वृत्तिति ' याति 'तओ पच्छ'त्ति ततो-मारणान्तिकसमुद्घातात् पश्चात् तस्मानिवृत्त इत्यर्थः अमूछितादिविशेषणविशेषित
आहार: आहारमाहारयति प्रशान्तपरिणामसद्भावादिति प्रश्नः, अत्रोत्तरं-हंता गोयमा 'इत्यादि, अनेन तु प्रश्नार्थ एवाभ्युपगतः, सू५२४ ॥६५०॥
लवसप्तमा कस्यापि भक्तप्रत्याख्यातुरेवंभूतभावस्य सद्भावादिति ॥ अनन्तरं भक्तप्रत्याख्यातुरनगारस्य वक्तव्यतोक्ता, स च कश्चिदनु-15
सू ५२५सरसुरेपूत्पद्यत इति तद्वक्तव्यतामाह
| अनुत्तरा: अस्थि णं भंते ! लवसत्तमा देचा ल.२१, हंता अस्थि, से केणतुणं भन्ते! एवं वुच्चइ लवसत्तमा देवा ल०२१,IX सू ५२६ गोयमा ! से जहानामए-केइ पुरिसे तरुणे जाव निउणसिप्पोवगए सालीण वा बीहीण या गोधूमाण वा ज| वाण वा जवजवाण वा पक्काणं परियाताणं हरियाणं हरियकंडाणं तिक्तेणं णवपजणएणं असिअएणं पडिसाहरिया प०२ पटिसंखिविया २जाव इणामेव२त्तिकटु सत्तलथए लुएजा, जतिण गोयमा! तेसिं देवाणं एव-* |तियं कालं आउए पहुप्पते तो ते देवा तेणं चेव भवग्गहणेणं सिझंता जाव अंतं करेंता, से तेणडेणं जाव 51
॥५०॥ ॥ लवसत्तमा देवा लवसत्तमा देवा (सूत्रं ५२५) अस्थि णं भंते ! अणुत्तरोववाइया देवाअ०२१, हंता अधि, सेकेण्डेणं भंते ! एवं बुच अ०२१.गोयमा अनुत्तरोववाइयाण देवाणं अणुत्तरा सहा जाय अणुत्तरा फासा,
दीप
अनुक्रम [६२१]
SAREILLEGuninternational
~210~