________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [५१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[५१७]
दिभित्तिं पर्वतखण्ड बेति 'उल्लंघेत्तए'त्ति सकृदुल्लइने 'पल्लंघेत्तए वत्ति पुनः पुनर्लङ्घनेनेति ॥ चतुर्दशशतेपञ्चमः ॥१४-५॥
--ooooceपश्चमोद्देशके नारकादिजीववक्तव्यतोक्ता षष्ठेऽपि सैवोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्रायगिहे जाव एवं वयासी-नेरच्या णं भंते ! किमाहारा किंपरिणामा किंजोणीया किंठितीया पण्णत्ता ?, गोयमा ! नेरइया णं पोग्गलाहारा पोग्गलपरिणामा पोग्गलजोणिया पोग्गलद्वितीया कम्मोवगा कम्मनियाणा कम्महितीपा कम्मुणामेव विप्परियासमेंति एवं जाव वेमाणिया (सूत्रं ५१८)॥ नेरहया णं भंते ! साकिं बीपीदवाई आहारैति अवीचिदवाई आहारेंति ?, गोयमा ! नेरतिया बीचिदबाईपि आहारति अची-8
चिदबाईपि आहारेंति, से केणद्वेणं भंते ! एवं चुदइ नेरतिया वीचितं चेव जाव आहारति ?, गोयमा! जेणे नेरइया एगपएसूणाईपि दवाई आहारैति ते ण नेरतिया बीचिदबाई आहारति, जेणं नेरतिया पडिपुन्नाई दवाइं आहारेंति ते ण नेरइया अवीचिदवाई आहारेंति, से तेणद्वेणं गोयमा ! एवं वुच्चइ जाच आहारेति, एवं जाव वेमाणिया आहारेंति (सूत्रं ५१९)॥
'रायगिहे' इत्यादि, 'किमाहार'त्ति किमाहारयन्तीति किमाहाराः 'किंपरिणाम त्ति किमाहारितं सत्परिणामयन्तीति किंपरिणामाः 'किंजोणीय'त्ति का योनिः-उत्पत्तिस्थानं येषां ते किंयोनिकाः, एवं किंस्थितिकाः, स्थितिश्च अवस्थानहेतुः,
दीप अनुक्रम [६१४]
Santaratana
अत्र चतुर्दशमे शतके पंचम-उद्देशक: परिसमाप्त: अथ चतुर्दशमे शतके षष्ठं-उद्देशक: आरब्ध:
~197