SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [५१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५१६] दीप अनुक्रम [६१३] व्याख्या- तेषां स्थावरत्वेन गमनरूपा गतिर्नास्ति स्वभावतस्तथाऽपि परप्रत्यया सा भवतीति शुभाशुभत्वेनेष्टानिष्टव्यपदेशार्हा स्यात्, १४ शतके प्रज्ञप्तिः अभयदेवी-18 | अथवा यद्यपि पापरूपत्वात्तिर्यग्गतिरनिष्टैच स्यात्तथाऽपीपत्प्राम्भाराप्रतिष्ठानादिक्षेत्रोपत्तिद्वारेणेष्टानिष्टगतिस्तेषां भाव-|| ५ उद्देशः यापलिशानीयेति, 'एवं जाव परकमेति वचनादिदं दश्यम्-इहाणिवा ठिई' सा च गतिवद्धावनीया 'इहाणिडे लावन्ने नारकादीइदं च मण्यन्धपाषाणादिषु भावनीयम् इहाणिढे जसोकित्ती' इयं सत्प्रख्यात्यसत्प्रख्यातिरूपा मण्यादिष्वेवावसेयेति, जान स्थानानुभ॥५४॥ इहाणिढे उहाणजावपरको उत्थानादि च यद्यपि तेषां स्थावरत्वान्नास्ति तथाऽपि प्राग्भवानुभूतोत्थानादिसंस्कारव-द्र वासू५१६ | शात्तदिष्टमनिष्ट वाऽबसेयमिति । 'बंदिया सत्तट्टाणाईति शब्दरूपगन्धानां तदविषयत्वात् , रसस्पर्शादिस्थानानि च पुद्गलानादा || शेषाण्येकेन्द्रियाणामिवेष्टानिष्टाम्यवसेयानि, गतिस्तु तेषां त्रसत्वाद्गमनरूपा द्विधाऽप्यस्ति, भवगतिस्तूत्पत्तिस्थानविशेषेणे-जान पर्वताय. ॥धानिष्टाऽवसेयेति ॥ अथ 'तिरियपोग्गले देवे इत्यादिद्वारगाथोक्तार्थाभिधानायाह ४ नुल्लकनं सू का देवे णं भंते ! महिड्डीए जाच महेसक्खे बाहिरए पोग्गले अपरियाहत्ता पभू तिरियपवर्य वा तिरिय- ५१७ द्र भिति वा उल्लंघेत्तए वा पल्लंघेत्तए वा १, गोयमा ! णो तिणढे समटे । देवे णं भंते ! महिहिए जाव महे-II सक्खे बाहिरए पोग्गले परियाइत्ता पभू तिरिय जाव पल्लंघेसए वा, हंता पभू । सेवं भंते ! सेवं भतत्ति (सूत्रं ५१७ ) ॥१४-५॥ ॥४३॥ I 'देवे 'मित्यादि, 'बाहिरए'त्ति भवधारणीयशरीरव्यतिरिक्तान 'अपरियाउत्त'त्ति 'अपर्यादाय' अगृहीत्वा 'तिरि है यपवयं ति तिरश्चीनं पर्वतं गच्छतो मार्गावरोधकं 'तिरियं भित्तिं वत्ति तिर्यग्भित्ति-तिरश्चीनां प्राकारवरण्डिका ~196~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy