SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१४], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [५१८-५१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५१८-५१९] व्याख्या-टअनोत्तरं क्रमेणैव दृश्य व्यक्तं च, नवरं 'पुग्गलजोणीय'त्ति पुद्गला:-शीतादिस्पर्शा योनी येषां ते तथा, नारका हि शीत- शतके प्रज्ञप्तिः योनय उष्णयोनयश्चेति, 'पोग्गलहिइय'त्ति पुद्गला-आयुष्ककर्मपुद्गलाः स्थितियेषां नरके स्थितिहेतुत्वात्ते स्था, अथ |६ उद्देशः अभयदेवी-3 कस्मात्ते पुद्गलस्थितयो भवन्तीत्यत आह-कम्मोवगेत्यादि कर्म-ज्ञानावरणादि पुद्गलरूपमुपगच्छन्ति-बन्धनद्वारेणो- | नारकाणां या वृत्तिः पयान्तीति कर्मोपगाः, कर्मनिदान-नारकत्वनिमित्तं कर्म बन्धनिमित्तं वा येषां ते कर्मनिदानाः, तथा कर्मणः-कर्म- किमाहार पुद्गलेभ्यः सकाशास्थितिर्येषां ते कर्मस्थितयः, तथा 'कम्मुणामेव विपरियासमेति'त्ति कर्मणैव हेतुभूतेन मकार ? ॥६४४॥ त्वादि वीआगमिकः विपर्यासं-पर्यायान्तरं पर्याप्तापर्याप्तादिकमायान्ति-प्रामुवन्ति अतस्ते पुद्गलस्थितयो भवन्तीति । आहारमेवाश्रि-3 च्यवीचिद्र व्याहारता त्याह-निरइया 'मित्यादि, 'बीइदवाईति वीचिः-विवक्षितद्रव्याणां तदवयवानां च परस्परेण पृथगभावः 'वीचिरामप पृथग्भावे'इति वचनात् , तत्र वीचिप्रधानानि द्रव्याणि वीचिद्रव्याणि एकादिप्रदेशन्यूनानीत्यर्थः, एतनिषेधादवीचिद्र8व्याणि, अयमत्र भावा-यावता द्रव्यसमुदायेनाहारः पूर्यते स एकादिप्रदेशोनो वीचिद्रव्याण्युच्यते, परिपूर्णस्ववीचिद्रव्या- 11 णीति टीकाकारः, चूर्णिकारस्त्वाहारद्रव्यवर्गणामधिकृत्येदं व्याख्यातवान् , सत्र च याः सर्वोत्कृष्टाहारद्रध्यवर्गणास्ता भवी|चिद्रव्याणि, यास्तु ताभ्य एकादिना प्रदेशेन हीनास्ता वीचिद्रव्याणीति, 'एगपएसजणाईपि दबाईति एकप्रदेशोना न्यपि अपिशब्दादनेकप्रदेशोनान्यपीति ॥ अनन्तरं दण्डकस्यान्ते वैमानिकानामाहारभोग उक्तः, अथ वैमानिकविशेषस्य Snam है कामभोगोपदर्शनाथाह जाहे णं भंते । सके देविंदे देवराया दिपाई भोगभोगाई भुंजिकामे भवति से कहमिपाणिं पकरेंति, श्रीप ५१९ अनुक्रम [६१५-६१६] CASSAL For P OW ~198~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy