________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१४], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [५१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रज्ञप्तिः
एगिदिया जहान
प्रत सूत्रांक [५१५]
दीप अनुक्रम [६१२]
व्याख्या-||४|| व्यतिनजन्नपि च न ध्यायते ध्मायते वा, यतो न खलु तत्र शस्त्र क्रमते सूक्ष्मत्याद्वैक्रियशरीरस्य शीघ्रत्वाच तद्गतेरिति । १४ शतके
'एगिदिया जहा नेरइय'त्ति, कथम् !, यतो विग्रहे तेऽप्यग्निमध्येन व्यतिव्रजन्ति सूक्ष्मत्वान्न दान्ते च, अविग्रहगति- ५ उद्देश: अभयदेवी-8
समापन्नकाश्च तेऽपि नाग्नेमध्येन व्यतित्रजन्ति स्थावरत्वात् , तेजोवायूनां गतित्रसतयाऽग्नेमध्येन व्यतिब्रजनं यद् दृश्यते इष्टानिष्टस्य
तदिह न विवक्षितमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात् , स्थावरत्वे हि अस्ति कथचित्तेषां गत्यभावो यद- शायनुभव ॥६४२ पेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्यपदेशस्य निर्निबन्धनता स्यात् , तथा यद्वाग्वादिपारतव्येण पृथिव्या-1||
पशव्यासू ५१६ दीनामग्निमध्येन व्यतिब्रजनं दृश्यते तदिह न विवक्षितं, स्वातन्यकृतस्यैव तस्य विवक्षणात्, चूर्णिकारः पुनरेवमाह'एगिदियाण गई नस्थित्ति ते न गच्छन्ति, एगे वाउकाइया परपेरणेसु गच्छति विराहिजति यत्ति, पञ्चेन्द्रियतिर्यक्सूत्रे 'इहिप्पत्ता यत्ति बैंक्रियलन्धिसम्पन्नाः 'अत्थेगइए अगणिकायस्से त्यादि, अस्त्येककः कश्चित् पश्शेन्द्रियतिर्यगयोनिको यो मनुष्यलोकवत्ती स तत्राग्निकायसम्भवात्तन्मध्येन व्यतिव्रजेत्, यस्तु मनुष्यक्षेत्राहि सावनेमध्येन
व्यतिब्रजेत् , अग्नेरव तवाभावात् , तदन्यो वा तथाविधसामग्र्यभावात् , 'नो खलु तत्थ सत्थं कमइ'त्ति वैक्रियादिदलब्धिमति पञ्चेन्द्रियतिरश्चि नाम्यादिक शस्त्र क्रमत इति ॥ अथ दश स्थानानीति द्वारमभिधातुमाह
रतिया दस ठाणाई पचणुभवमाणा विहरंति, तंजहा-अणिहा सहा अणिहा रूवा अणिट्ठा गंधा || अणिट्ठा रसा अणिहा फासा अणिट्ठा गती अणिट्ठा ठिती अणिढे लावन्ने अणिढे जसे कित्ती अणिद्वे उट्ठा-10 णकम्मवलचीरियपुरिसकारपरकमे । असुरकुमारा दस ठाणाई पचणुम्भवमाणा विहरंति, तंजहा-रहा सहा
*4%A3-45
Kil
~194